सिन्धप्रदेशः

पाकिस्थानस्य प्रदेशः

सिन्ध (सिन्धी: سنڌ, सिन्ध) पाकिस्थानस्य चतुर्षु प्रदेषु अन्यतमम् अस्ति । देशस्य आग्नेयक्षेत्रे स्थितं क्षेत्रफलानुसारं पाकिस्थानस्य तृतीय-बृहत्तमः, जनसङ्ख्यानुसारं पञ्जाबस्य अनन्तरं द्वितीय-बृहत्तमः प्रदेशः च अस्ति । अस्य भूमिसीमाः उत्तरदिशि पाकिस्थानस्य प्रदेशैः पञ्जाब, बलूचिस्थान सह, पूर्वदिशि भारतस्य राज्यैः राजस्थान, गुजरात सह च अस्ति । अस्य सीमा अरबसागरेण अपि दक्षिणतः अस्ति । सिन्धस्य परिदृश्यं अधिकतया सिन्धूनद्याः पार्श्वे स्थिताः जलोत्पन्नाः समभूमयः, भारतेनसह अन्तर्राष्ट्रियसीमायाः पार्श्वे प्रदेशस्य पूर्वेभागे थारमरुभूमिः, प्रदेशस्य पश्चिमेभागे किर्थरपर्वताः च सन्ति ।

सिन्ध

سنڌ
जिन्नाह् समाधिः
अयुबसेतु
फैज् प्रासादः
Flag of सिन्ध
Flag
Official seal of सिन्ध
Seal
Nickname(s): 
मेह्रान् (द्वारम्), बाब्-उल्-इस्लाम् (इस्लामस्य द्वारम्)
पाकिस्थानदेशे सिन्धप्रदेश्स्य स्थानम्
पाकिस्थानदेशे सिन्धप्रदेश्स्य स्थानम्
Coordinates: २६°२१′ उत्तरदिक् ६८°५१′ पूर्वदिक् / 26.350°उत्तरदिक् 68.850°पूर्वदिक् / २६.३५०; ६८.८५०निर्देशाङ्कः : २६°२१′ उत्तरदिक् ६८°५१′ पूर्वदिक् / 26.350°उत्तरदिक् 68.850°पूर्वदिक् / २६.३५०; ६८.८५०
देशः पाकिस्थानम्
संस्थापितम् १ जुलाई १९७०
राजधानी कराची
बृहत्तमं नगरम् कराची
Government
 • Type स्वशासितप्रदेशः सङ्घीयसर्वकारस्य अधीनम्
 • Body सिन्धसर्वकारः
 • राज्यपालः इम्रान् इस्मैल्
 • मुख्यमन्त्री सयद् मुराद् अलि शाह
 • मुख्यसचिवः सोहैल राजपुत[१]
 • विधानमण्डलम् प्रादेशिकसभा
 • उच्चन्यायालयः सिन्ध उच्चन्यायालयः
Area
 • Total १,४०,९१४ km
Area rank तृतीया
Population
 (२०१७)[२]
 • Total ४,७८,५४,५१०
 • Rank द्वितीया
 • Density ३४०/km
Demonym(s) सिन्धी
समाजः
 • भाषाः सिन्धी, उर्दू अन्याः च
Time zone UTC+०५:०० (पा.मा.स)
ISO 3166 code PK-SD
उल्लेखनीय क्रीडादलाः सिन्ध क्रिकेटदलः
कराची किङ्ग्स्
कराची यूनाईटेड्
हैदराबाद् हॉक्स्
कराची डॉल्फिन्स्
कराची ज़ेब्राज़्
मानवसंसाधनसूची (२०१९)

०.५३२

decrease[३]
निम्न
राष्ट्रसभायां पीठानि ७५
प्रदेशसभायां पीठानि १६८[४]
विभागाः
मण्डलानि ३०
अनुमण्डलानि १३८
सङ्घपरिषद् ११०८[५]
Website sindh.gov.pk

सम्बद्धाः लेखाः सम्पादयतु

सन्दर्भाः सम्पादयतु

  1. "Sohail Rajput takes office as Sindh chief secy". पाकिस्तान् ऑब्ज़र्वर् (समाचारपत्रम्). १७ अप्रिल २०२२. आह्रियत १८ अप्रिल २०२२. 
  2. "Final Results of Census-2017". Pakistan Bureau of Statistics. 
  3. "Sub-national HDI – Area Database – Global Data Lab". hdi.globaldatalab.org (in English). आह्रियत १५ मार्च २०२०. 
  4. "Welcome to the Website of Provincial Assembly of Sindh". www.pas.gov.pk. Archived from the original on 2014-12-14. आह्रियत 2022-05-01. 
  5. "LgdSindh - News Blog". LgdSindh. Archived from the original on १६ जुन २०१९. आह्रियत ५ सितम्बर २००६. 
"https://sa.wikipedia.org/w/index.php?title=सिन्धप्रदेशः&oldid=482629" इत्यस्माद् प्रतिप्राप्तम्