सूरा अल-अस्र (अरबी: العصر‎ سورةر  अर्थाद् अपराह्न, अन्तक्षण) कुरआन शास्तस्य त्र्यधिक शततम अध्यायः अपि च द्वितीय कनिष्ठ अध्यायः अस्ति। अस्य त्रय अयाताः भवति।

कुरआण, इस्लामस्य अन्तिमशास्त्रः

मूलपाठस्य लिप्यन्तरण सम्पादयतु

بِسْمِ ٱللَّهِ ٱلرَّحْمَٰنِ ٱلرَّحِيمِ

विसमिल्लाहिर राहमानिर राहीम

وَٱلْعَصْرِ

ओयाल असर।

إِنَّ ٱلْإِنسَٰنَ لَفِى خُسْرٍ

इन्ना आलइंसाना लाफी खुसर

إِلَّا ٱلَّذِينَ ءَامَنُوا۟ وَعَمِلُوا۟ ٱلصَّٰلِحَٰتِ وَتَوَاصَوْا۟ بِٱلْحَقِّ وَتَوَاصَوْا۟ بِٱلصَّبْرِ

इल्ला अल्लाजीना आ'मानू ओया आ'मिलुस सोलिहाती ओयात्ता ओयासाओ विल हक़् ओयात्ता ओयासाओ विस्सवर[१]

अर्थ सम्पादयतु

परमकृपामयस्य अपारदयाधारस्य अल्लाहस्य नामनि

१. शपथः अपराह्नस्य।

२. मनुष्यः एव क्षतिग्रस्थे भवति।

३. ते विना ये विश्वसिन्ति कुर्वन्ति च उत्तमम् अपि च उपदिशन्ति सत्यस्य धैर्यस्य च।[२]

पश्यन्तु च सम्पादयतु

सन्धर्भानि सम्पादयतु

  1. https://myislam.org/surah-al-asr/
  2. https://www.islamicfinder.org/quran/surah-al-asr/?translation=hindi-muhammad-farooq-khan-and-muhammad-ahmed

Surah Al Ikhlas

"https://sa.wikipedia.org/w/index.php?title=सूरा_अल-अस्र&oldid=474181" इत्यस्माद् प्रतिप्राप्तम्