१३०० तमं वर्षं ग्रेगोरी-कालगणनायाम् एकम् साधारणवर्षम् आसीत् । अस्मिन् वर्षे "पियोट्रो क्रेसेञ्जि" इत्याख्यः "दि ओपस् रुरालियं कमोडोरम्" इत्येतां कृतिम् अलिखत् । सा आधुनिकवाटिकाकृषेः मूलकृतिः । १४७१ तमे वर्षे तस्याः प्रकाशनम् अभवत् । शतकपर्यन्तं तस्याः कृतेः हस्तप्रतिः एव आसीत् । शतकानानन्तरं तस्याः कृतेः प्रकाशनम् अभवत् ।

घटनाःसंपादित करें

जनवरी-मार्चसंपादित करें

अप्रैल-जूनसंपादित करें

जुलाई-सितंबरसंपादित करें

अक्तूबर-दिसंबरसंपादित करें

अज्ञात-तिथीनां घटनाःसंपादित करें

जन्मानिसंपादित करें

जनवरी-मार्चसंपादित करें

अप्रैल-जूनसंपादित करें

जुलाई-सितंबरसंपादित करें

अक्तूबर-दिसंबरसंपादित करें

निधनानिसंपादित करें

जनवरी-मार्चसंपादित करें

अप्रैल-जूनसंपादित करें

जुलाई-सितंबरसंपादित करें

अक्तूबर-दिसंबरसंपादित करें

बाह्य-सूत्राणिसंपादित करें

Calendopedia


सम्बद्धाः लेखाःसंपादित करें

"https://sa.wikipedia.org/w/index.php?title=१३००&oldid=420474" इत्यस्माद् प्रतिप्राप्तम्