१३१५
१३१५ तमं वर्षं ग्रेगोरी-कालगणनायाम् एकं साधारणवर्षम् आसीत् । अस्मिन् वर्षे विश्वे एव प्रथमवारं माण्डिनो डि लूज्जि नामकः अङ्गच्छेदनं कृत्वा शरीरस्य वर्णनम् अकरोत् ।
१३१५ तमं वर्षं ग्रेगोरी-कालगणनायाम् एकं साधारणवर्षम् आसीत् । अस्मिन् वर्षे विश्वे एव प्रथमवारं माण्डिनो डि लूज्जि नामकः अङ्गच्छेदनं कृत्वा शरीरस्य वर्णनम् अकरोत् ।