१६६७
१६६७ तमं वर्षं ग्रेगोरी-कालगणनायाम् एकं साधारणवर्षम् आसीत् । अस्मिन् वर्षे थामस् सिडेन्ह्याम् इत्याख्यः इङ्ग्लीष्-वैद्यः "अब्सर्वेषन्स् मेडिके" इति पुस्तकम् अलिखत् । तदर्थं तेन मलेरिया-गौट्-गुप्तरोगाः-मूर्छरोगादीनां विषये विस्तृततया अध्ययनं कृतम् ।