१८३३ तमं वर्षं ग्रेगोरी-कालगणनायाम् एकं साधारणवर्षम् आसीत् ।

अस्मिन् वर्षे बूमाण्ट् नामकः जीर्णक्रिया अपि रासायनिकं परिवर्तनम् इत्येतत् विवृणोत् ।
अस्मिन्नेव वर्षे फ्रेञ्च्-रसायनविज्ञानी आन्सेल्म् पायेन् नामकः "डायास्टेस्" नामकं विश्वे एव प्रथमं किण्वं (एन्जैम्) संशोधितवान् ।

घटनाःसंपादित करें

जनवरी-मार्चसंपादित करें

अप्रैल-जूनसंपादित करें

जुलाई-सितंबरसंपादित करें

अक्तूबर-दिसंबरसंपादित करें

अज्ञात-तिथीनां घटनाःसंपादित करें

जन्मानिसंपादित करें

जनवरी-मार्चसंपादित करें

अप्रैल-जूनसंपादित करें

जुलाई-सितंबरसंपादित करें

अक्तूबर-दिसंबरसंपादित करें

निधनानिसंपादित करें

जनवरी-मार्चसंपादित करें

अप्रैल-जूनसंपादित करें

जुलाई-सितंबरसंपादित करें

अक्तूबर-दिसंबरसंपादित करें

बाह्य-सूत्राणिसंपादित करें

Calendopedia


सम्बद्धाः लेखाःसंपादित करें

"https://sa.wikipedia.org/w/index.php?title=१८३३&oldid=421009" इत्यस्माद् प्रतिप्राप्तम्