१८४०
१८४० तमं वर्षं ग्रेगोरी-कालगणनायाम् एकम् अधिवर्षम् आसीत् ।
- अस्मिन् वर्षे अमेरिकादेशे "अमेरिकन् सोसैटि आफ् डेण्टल् सर्जन्स्" इति सङ्घटनम् आरब्धम् ।
- अस्मिन्नेव वर्षे अमेरिकादेशे "बाल्टि मोर् कालेज् आफ् डेण्टल् सर्जरि" नामकः प्रथमः दन्तवैद्यालयः आरब्धः ।
- न्यूयार्क्-प्रदेशीयः जार्ज् फिलिप् कम्मान् नामकः आधुनिक्याः स्पन्दमापिन्याः आरम्भिकस्तरस्य "बैनारल् स्टेतस्कोप्" निर्मितवान् ।