१८४८
१८४८ तमं वर्षं ग्रेगोरी-कालगणनायाम् एकं साधारणवर्षम् आसीत् । अस्मिन् वर्षे जीवविज्ञानिनः प्रथमवारम् "उत्परिवर्तनेन" जातं कृष्णवर्णस्य पक्षयुक्तं पतङ्गं सङ्गृहीतवन्तः ।
घटनाःसंपादित करें
जनवरी-मार्चसंपादित करें
अप्रैल-जूनसंपादित करें
जुलाई-सितंबरसंपादित करें
अक्तूबर-दिसंबरसंपादित करें
अज्ञात-तिथीनां घटनाःसंपादित करें
जन्मानिसंपादित करें
जनवरी-मार्चसंपादित करें
अप्रैल-जूनसंपादित करें
१८४८तमस्य वर्षस्य एप्रिल्-मासस्य २६ तमे दिनाङ्के भारतस्य केरलराजस्य तिरुवनन्तपुप्रदेशस्य उत्तरदिशि स्थिते "किळिमानूरु" नामके ग्रामे राजवंशे अद्वितीयस्य चित्रकालाकारस्य राजारविवर्मणः जन्म अभवत् ।