१८७३ तमं वर्षं ग्रेगोरी-कालगणनायाम् एकम् अधिवर्षम् आसीत् ।

घटनाःसंपादित करें

जनवरी-मार्च्संपादित करें

एप्रिल्-जून्संपादित करें

जुलै-सेप्टेम्बर्संपादित करें

अक्टोबर्-डिसेम्बर्संपादित करें

अज्ञाततिथीनां घटनाःसंपादित करें

अस्मिन् वर्षे नार्वेदेशीयः आर्मर् हान्सेन् नामकः कुष्ठरोगस्य करणीभूतान् ब्याक्टीरियान् "मैक्रोब्याक्टीरियं लेप्रे" नामकना सूक्ष्मजीवीन् संशोधितवान् ।

जन्मानिसंपादित करें

अस्मिन् वर्षे भारतदेशस्य केरलराज्यस्य "कयिक्करा" नामके ग्रामे महान् कविः कुमारन् आशान् जन्म प्राप्नोत् ।

जनवरी-मार्च्संपादित करें

एप्रिल्-जून्संपादित करें

जुलै-सेप्टेम्बर्संपादित करें

अक्टोबर्-डिसेम्बर्संपादित करें

निधनानिसंपादित करें

जनवरी-मार्च्संपादित करें

एप्रिल्-जून्संपादित करें

जुलै-सेप्टेम्बर्संपादित करें

अक्टोबर्-डिसेम्बर्संपादित करें

बाह्य-सूत्राणिसंपादित करें

Calendopedia

सम्बद्धाः लेखाःसंपादित करें

"https://sa.wikipedia.org/w/index.php?title=१८७३&oldid=411514" इत्यस्माद् प्रतिप्राप्तम्