१८८६ तमं वर्षं ग्रेगोरी-कालगणनायाम् एकं साधारणवर्षम् आसीत् ।

घटनाः सम्पादयतु

जनवरी-मार्च् सम्पादयतु

एप्रिल्-जून् सम्पादयतु

जुलै-सेप्टेम्बर् सम्पादयतु

अक्टोबर्-डिसेम्बर् सम्पादयतु

अज्ञाततिथीनां घटनाः सम्पादयतु

अस्मिन् वर्षे प्रजननद्रव्यसिद्धान्तस्य प्रतिपादकः जर्मनीदेशीयः जीवविज्ञानी अगस्ट् वीस्मान् प्रजननद्रव्यं वंशतः वंशं प्रति अनुवर्तते इति प्रत्यपादयत् ।
अस्मिन् वर्षे भारतदेशीया आनन्दिबाई जोशी "पेन्सिल्वेनिया"देशस्य महिला-वैद्यकीय-महाविद्यालयतः पदवीं प्राप्य "भारतस्य प्रथमा वैद्या" (महिला) इति प्रसिद्धा अभवत् ।
अस्मिन् वर्षे रासायनिकचिकित्सातज्ञः पाल् एर्लख् क्षयरोगस्य कारणतः शुष्कं वातावरणम् अपेक्षितम् इति मत्वा ईजिप्तदेशम् अगच्छत् ।

जन्मानि सम्पादयतु

जनवरी-मार्च् सम्पादयतु

अस्मिन् वर्षे मार्च्-मासस्य ८ दिनाङ्के अन्तस्स्रावकग्रन्थीनां संशोधकः एड्वर्ड् क्याल्विन् केण्डल् कनेक्टिकट् प्रान्तस्य दक्षिणनावार्क्-प्रदेशे जन्म प्राप्नोत् ।

एप्रिल्-जून् सम्पादयतु

जुलै-सेप्टेम्बर् सम्पादयतु

अक्टोबर्-डिसेम्बर् सम्पादयतु

अस्मिन् वर्षे डिसेम्बर्-मासस्य २९ तमे दिनाङ्के कन्नडस्य प्रसिद्धः विद्वान् देवुडु नरसिंहशास्त्री जन्म प्राप्नोत् ।

निधनानि सम्पादयतु

जनवरी-मार्च् सम्पादयतु

एप्रिल्-जून् सम्पादयतु

जुलै-सेप्टेम्बर् सम्पादयतु

अक्टोबर्-डिसेम्बर् सम्पादयतु

बाह्य-सूत्राणि सम्पादयतु

Calendopedia

सम्बद्धाः लेखाः सम्पादयतु

"https://sa.wikipedia.org/w/index.php?title=१८८६&oldid=411528" इत्यस्माद् प्रतिप्राप्तम्