सूक्ष्मविषयत्वं चालिङ्गपर्यवसनानम् (योगसूत्रम्)

(1.45 सूक्ष्मविषयत्वं चालिङ्गपर्यवसनानम्… इत्यस्मात् पुनर्निर्दिष्टम्)


सूत्रसारः सम्पादयतु

व्यासभाष्यम् सम्पादयतु

पार्थिवस्याणोर्गन्धतन्मात्रं सूक्ष्मो विषयः । अप्यस्यरसतन्मात्रम् । तैजसस्य रूपतन्मात्रम् । वायुवीयस्य स्पर्षतर्न्मात्रम् । आकाशस्य शब्दतन्मात्रमिति । तेषामहङ्कारः । अस्यापि लिङ्गमात्रम् सूक्ष्मो विषयः । लिङ्गमात्रस्याप्यलिङ्गं सूक्ष्मो विषयः । न चालिङ्गात् परं सूक्ष्ममस्ति । नन्वस्ति पुरुषः सूक्ष्म इति? सत्यम् । यथा लिङ्गात् परमलिङ्गस्य सौक्ष्म्यं न चैव पुरुषस्य । किन्तु लिङ्गस्यान्वयिकारणं पुरुषो न भवति, हेतुस्तु भवतीति । अतः प्रधाने सौक्ष्म्यं निरतिशयं व्याख्यातम् ॥४५॥

सम्बद्धाः लेखाः सम्पादयतु

योगदर्शनम्

पतञ्जलिः

अष्टाङ्गयोगः

अन्ताराष्ट्रिययोगदिवसः

बाह्यसम्पर्कतन्तुः सम्पादयतु

उद्धरणम् सम्पादयतु

अधिकवाचनाय सम्पादयतु

पतञ्जलियोगसूत्रम्

योगसूत्राणि शृण्वन्तु

आङ्ग्लानुवादेन सह योगसूत्रम् Archived २०१६-०३-०४ at the Wayback Machine

स्वामिविवेकानन्दद्वारा लिखिता योगसूत्रस्य वृत्तिः Archived २०१४-०७-०७ at the Wayback Machine