ऋतुंभरा तत्र प्रज्ञा (योगसूत्रम्)

(1.48 ऋतुंभरा तत्र प्रज्ञा… इत्यस्मात् पुनर्निर्दिष्टम्)
ऋतुंभरा तत्र प्रज्ञा (योगसूत्रम्)
ऋतम्भरा तत्र प्रज्ञाः पातञ्ञल्यः योगसूत्रम्
ऋतम्भरा तत्र प्रज्ञाः पातञ्ञल्यः योगसूत्रम्



सूत्रसारः सम्पादयतु

व्यासभाष्यम् सम्पादयतु

तस्मिन्समाहितचित्तस्य या प्रज्ञा जायते, तस्या र्तंभरेति संज्ञा भवति । अन्वर्था च सा, सत्यमेव बिभर्ति । न च तत्र विपर्यासज्ञानगन्धोऽप्यस्तीति । तथा चोक्तं— आगमेनानुमानेन ध्यानाभ्यासरसेन च । त्रिधा प्रकल्पयन्प्रज्ञां लभते योगमुत्तमम् ॥ इति ॥ ४८॥

सम्बद्धाः लेखाः सम्पादयतु

योगदर्शनम्

पतञ्जलिः

अष्टाङ्गयोगः

अन्ताराष्ट्रिययोगदिवसः

बाह्यसम्पर्कतन्तुः सम्पादयतु

उद्धरणम् सम्पादयतु

अधिकवाचनाय सम्पादयतु

पतञ्जलियोगसूत्रम्

योगसूत्राणि शृण्वन्तु

आङ्ग्लानुवादेन सह योगसूत्रम् Archived २०१६-०३-०४ at the Wayback Machine

स्वामिविवेकानन्दद्वारा लिखिता योगसूत्रस्य वृत्तिः Archived २०१४-०७-०७ at the Wayback Machine