SWOT विश्लेषण सम्पादयतु

  • SWOT (शक्तयः, दुर्बलताः, अवसराः, धमकी च) विश्लेषणं कम्पनीयाः प्रतिस्पर्धात्मकस्थितेः मूल्याङ्कनार्थं रणनीतिकनियोजनस्य विकासाय च उपयुज्यमानं रूपरेखा अस्ति SWOT विश्लेषणं आन्तरिकबाह्यकारकाणां, तथैव वर्तमानस्य भविष्यस्य च क्षमतायाः आकलनं करोति ।
  • SWOT विश्लेषणं संस्थायाः, उपक्रमानाम्, अथवा तस्य उद्योगस्य अन्तः यथार्थतया, तथ्य-
  • आधारितं, आँकडा-सञ्चालितं च दृष्टिकोणं सुलभं कर्तुं विनिर्मितम् अस्ति संस्थायाः पूर्वकल्पितानां विश्वासानां वा ग्रेक्षेत्राणां वा परिहारं कृत्वा तस्य स्थाने वास्तविकजीवनस्य सन्दर्भेषु ध्यानं दत्त्वा विश्लेषणं सटीकं स्थापयितुं आवश्यकता वर्तते। कम्पनयः तस्य उपयोगं मार्गदर्शकरूपेण कुर्वन्तु न तु अवश्यमेव विहितरूपेण।
  • SWOT विश्लेषणं अवगन्तुम्
  • SWOT विश्लेषणं व्यावसायिकस्य कार्यप्रदर्शनस्य, प्रतिस्पर्धायाः, जोखिमस्य, क्षमतायाः च आकलनाय एकः तकनीकः अस्ति, तथैव उत्पादपङ्क्तिः अथवा विभागः, उद्योगः, अन्यः संस्था वा इत्यादीनां व्यवसायस्य भागः
  • SWOT विश्लेषण के घटक
  • प्रत्येकं SWOT विश्लेषणं निम्नलिखितचत्वारि वर्गाणि समाविष्टानि भविष्यन्ति। यद्यपि एतेषु वर्गेषु अन्तः तत्त्वानि आविष्काराः च कम्पनीतः कम्पनीं प्रति भिन्नाः भविष्यन्ति तथापि एतेषां प्रत्येकं तत्त्वानां विना SWOT विश्लेषणं पूर्णं न भवति:
  • बलानि
  • बलानि वर्णयन्ति यत् कश्चन संस्था किं उत्कृष्टतां प्राप्नोति तथा च प्रतियोगितायाः किं पृथक् करोति: एकः सशक्तः ब्राण्ड्, निष्ठावान् ग्राहकः आधारः, एकः सशक्तः तुलनपत्रः, अद्वितीयः प्रौद्योगिकी इत्यादयः। यथा, हेज फण्ड् इत्यनेन स्वामित्वयुक्ता व्यापाररणनीतिः विकसिता स्यात् या मार्केट्-प्रहारकं परिणामं ददाति । ततः नूतननिवेशकान् आकर्षयितुं तानि परिणामानि कथं उपयोक्तव्यानि इति निर्णयः करणीयः ।
  • दुर्बलताः
  • दुर्बलताः कस्यापि संस्थायाः इष्टतमस्तरस्य प्रदर्शनं कर्तुं निवारयन्ति । ते क्षेत्राणि सन्ति यत्र प्रतिस्पर्धायां स्थातुं व्यवसायस्य सुधारस्य आवश्यकता वर्तते: दुर्बलः ब्राण्ड्, औसतात् अधिकं कारोबारः, ऋणस्य उच्चस्तरः, अपर्याप्तः आपूर्तिशृङ्खला, अथवा पूंजीयाः अभावः।
  • अवसराः
  • अवसराः अनुकूलबाह्यकारकान् निर्दिशन्ति ये कस्यापि संस्थायाः प्रतिस्पर्धात्मकं लाभं दातुं शक्नुवन्ति । यथा - यदि कश्चन देशः शुल्कं कटयति तर्हि कश्चन कारनिर्माता स्वस्य कारानाम् निर्यातं नूतनविपण्ये कर्तुं शक्नोति, येन विक्रयः, विपण्यभागः च वर्धते ।
  • धमकी
  • धमकी तान् कारकान् निर्दिशति येषु संस्थायाः हानिः कर्तुं क्षमता भवति । यथा - गोधूम-उत्पादक-सङ्घस्य कृते अनावृष्टिः तर्जनं भवति यतः सस्यस्य उत्पादनस्य नाशः न्यूनीकरणं वा भवितुम् अर्हति । अन्येषु सामान्यधमकेषु सामग्रीनां व्ययस्य वर्धनं, स्पर्धायाः वर्धनं, कठिनश्रमप्रदायः इत्यादयः विषयाः सन्ति । इत्यादि ।
  • SWOT सारणी
  • विश्लेषकाः SWOT विश्लेषणं चतुर्णां चतुर्भागेषु विभक्तं वर्गरूपेण प्रस्तुतयन्ति, प्रत्येकं SWOT इत्यस्य तत्त्वाय समर्पितं भवति । एषा दृश्यव्यवस्था कम्पनीयाः स्थितिं शीघ्रं दर्शयति । यद्यपि शीर्षकविशेषस्य अन्तर्गताः सर्वे बिन्दवः समानमहत्त्वहीनाः न भवेयुः तथापि ते सर्वे अवसरानां, धमकीनां, लाभहानिः इत्यादीनां सन्तुलनस्य प्रमुखदृष्टिकोणानां प्रतिनिधित्वं कुर्वन्तु
  • SWOT सारणी प्रायः उपरितनपङ्क्तौ आन्तरिककारकाणां, अधः पङ्क्तौ बाह्यकारकाणां च सह विन्यस्तं भवति । तदतिरिक्तं सारणीयाः वामभागे विद्यमानाः वस्तूनि अधिकसकारात्मक/अनुकूलपक्षाः सन्ति, दक्षिणभागे तु अधिकचिन्तकाः/नकारात्मकतत्त्वानि सन्ति
  • SWOT Analysis कथं करणीयम्
  • चतुर्णां घटकानां विश्लेषणात् पूर्वं पश्चात् च कार्यानुष्ठानीयवस्तूना सह SWOT विश्लेषणं अनेकपदेषु विभक्तुं शक्यते । सामान्यतया SWOT विश्लेषणे निम्नलिखितपदार्थाः समाविष्टाः भविष्यन्ति ।
  • Step 1: स्वस्य उद्देश्यं निर्धारयन्तु
  • SWOT विश्लेषणं व्यापकं भवितुम् अर्हति, यद्यपि विश्लेषणं प्रत्यक्षतया उद्देश्यं प्रति निर्देशितं चेत् अधिकं मूल्यं उत्पद्यते इति संभावना वर्तते। यथा, SWOT विश्लेषणस्य उद्देश्यं केवलं नूतनं उत्पादं प्रसारणं कर्तव्यं वा न वा इति विषये केन्द्रितं भवितुम् अर्हति । एकं उद्देश्यं मनसि कृत्वा कस्यापि कम्पनीयाः मार्गदर्शनं भविष्यति यत् ते प्रक्रियायाः अन्ते किं प्राप्तुं आशां कुर्वन्ति । अस्मिन् उदाहरणे SWOT विश्लेषणेन उत्पादस्य परिचयः करणीयः वा न वा इति निर्धारयितुं साहाय्यं कर्तव्यम् ।
  • Step 2: संसाधनं संग्रहयन्तु
  • प्रत्येकं SWOT विश्लेषणं भिन्नं भविष्यति, तथा च कम्पनीयाः भिन्नानां SWOT विश्लेषणसारणीनां एकत्र आकर्षणस्य समर्थनार्थं भिन्नदत्तांशसमूहानां आवश्यकता भवितुम् अर्हति । कम्पनीयाः आरम्भः करणीयः यत् तस्याः का सूचना अस्ति, तस्याः काः दत्तांशसीमाः सन्ति, तस्याः बाह्यदत्तांशस्रोताः कियत् विश्वसनीयाः सन्ति इति अवगत्य ।
  • दत्तांशस्य अतिरिक्तं, कम्पनी विश्लेषणे सम्मिलितस्य कर्मचारिणां सम्यक् संयोजनं अवगन्तुं अर्हति । केचन कर्मचारी बाह्यबलैः सह अधिकं सम्बद्धाः भवेयुः, यदा तु निर्माणविभागस्य विक्रयविभागस्य वा अन्तः विविधकर्मचारिणां आन्तरिकरूपेण किं प्रचलति इति अधिकाधिकं ग्रहणं भवितुम् अर्हति दृष्टिकोणानां विस्तृतसमूहः भवति चेत् विविधानि, मूल्यवर्धकयोगदानानि अपि अधिकानि भवन्ति I

सम्बद्धाः लेखाः सम्पादयतु

"https://sa.wikipedia.org/w/index.php?title=SWOT_विश्लेषण&oldid=474874" इत्यस्माद् प्रतिप्राप्तम्