कठोपनिषत्

(कठः इत्यस्मात् पुनर्निर्दिष्टम्)

कठोपनिषत् प्रमुखासु दशसु उपनिषत्सु अन्यतमा । कठोपनिषदः (Kathopanishat) काठकोपनिषदित्यपि नाम वर्तते । कृष्णयजुर्वेदीया इयम् उपनिषत् । अस्याम् उपनिषदि अध्यायद्वयं वर्तते । प्रत्येकस्मिन् अपि अध्याये तिस्रः वल्ल्यः विद्यन्ते । यम-नचिकेतसोः संवादरूपेण इयम् उपनिषद् वर्तते ।

शान्तिमन्त्रः सम्पादयतु

ॐ सह नाववतु ।
सह नौ भुनक्तु ।
सह वीर्यं करवावहै ।
तेजस्विनावधीतमस्तु मा विद्विषावहै॥
ॐ शान्तिः शान्तिः शान्तिः॥

उपनिषत्सारः सम्पादयतु

इयमुपनिषत् आत्मविषयिण्या आख्यायिकया आरभ्यते । प्रामुख्येन यमनचिकेतसोः प्रश्नप्रतिवचनरुपा अस्ति ।

वाजश्रवाः लौकिककीर्तेः आशया विश्वजिद्यागं कर्तुम् उद्यतः भवति । याजकः स्वीयसमग्रायाः सम्पत्तेः दानं कुर्यादित्येषा अस्य यज्ञस्य प्रमुखविधिः । इमं विधिम् अनुसरन् सः स्वस्य सर्वसम्पत्तेः दानं कृतवान् । सः निर्धनः आसीत् इत्यतः तत्समीपे विद्यमानाः काश्चन गाः पीतोदका जग्धतृणा दुग्धदोहा निरिन्द्रियाः सत्यः दुर्बला आसन् । पिता ताः गाः यदि ददाति तर्हि निश्चयेन पुण्यं न प्राप्स्यति, तेन क्रियमाणं यज्ञं विफलं न भवेत् तथा मया करणीयम् इति चिन्तयित्वा तदीयः कनीयान् पुत्रः नचिकेताः स्वपितरमुपसर्प्य मां कस्मै ददाति इति द्विकृत्वः त्रिकृत्वः पृच्छति । तदा कुपितः पिता यमाय दास्यामि इति वदति ।

किञ्चित् कालानन्तर आत्मना कृतं दोषम् अवगतवान् वाजश्रवाः पुत्रं यमसमीपं प्रेषणे उद्युक्तः न भवति । तदा मनुष्यस्य क्षणभङ्गुरत्वं दर्शयित्वा प्राचीनानाम् अधुना विद्यमानानां श्रेष्ठपुरुषाणाम् उदाहरणानि यच्छन् प्रतिज्ञावचनानुगुणं व्यवहर्तुं पितरम् अङ्गीकारितवान् नचिकेताः । ततः यमलोकं गतः नचिकेताः यमस्य अनुपस्थितेः कारणतः दिनत्रयम् आहारेण विना तस्य प्रतीक्षां करोति । दिनत्रयानन्तरम् आगतः यमः स्वस्य विलम्बकारणात् बालकः निराहारः आसीत् इति बहु खिन्नः जातः । तं वरत्रयं प्रष्टुं यमः सूचयति ।

वरत्रयम् सम्पादयतु

पितुः कोपः उपशान्तः स्यात् । स्वस्य प्रतिगमनानन्तरं पिता माम् अभिजानन् प्रेम्णा सम्भाषणं कुर्यादिति प्रथमं वरं पृच्छति । तथैव भवतु इति वदन् यमः तम् आशिषा अनुगृह्णाति ।
द्वितीयेन वरेण अग्न्युपासनायाः ज्ञानं प्राप्नोति । नचिकेतसः जिज्ञासया तीक्ष्णबुद्ध्या ग्रहणसामर्थ्येन च सन्तुष्टः यमः यजनीयाग्निं नाचिकेताग्निः इत्येव निर्दिशति । अग्नेः स्वरूपं, यज्ञविधिम् अग्न्युपासनस्य फलञ्च यमः नचिकेतसं बोधयति ।
तृतीयेन वरेण आत्मज्ञानं प्रार्थयति नचिकेताः । आदौ इदं ज्ञानम् उपदेष्टुं यमः नाङ्गीकरोति । इदं ज्ञानम् अगम्यं दुर्ज्ञेयं वर्तते । तत् मास्तु । सकलैश्वर्यं, दीर्घायुष्यं, स्वर्गसुखसाधनं वा प्रार्थय, दास्यामि इति असकृत् अवदत् यमः । किन्तु नचिकेताः अवदत् - नान्यद् किञ्चिद् अहम् अपेक्षे, आत्मज्ञानमेव अपेक्षितं, कृपया अनुगृह्यताम् इति अवदत् । बालब्रह्मचारिणः सत्यनिष्ठया सन्तुष्टः यमः विस्तारेण ब्रह्मज्ञानम् अबोधयत् -

आत्मस्वरूपम् सम्पादयतु

अस्मिन् जगति श्रेयः प्रेयः आत्मसुखं विषयसुखम् इति द्विविधं सुखं वर्तते । एतयोः अन्यतरेण प्रेरितः सन् मानवः कस्मिंश्चित् कर्मणि प्रेरितः भवति । बुद्धिमन्तः आत्मसुखं मूढाः विषयसुखं च अपेक्षन्ते । भवान् श्रेयसः प्राप्त्यर्थम् उद्युक्तः अस्ति । आत्मसुखम् आत्मज्ञानेन आत्मनि एव प्राप्यमाणं वस्तु । आत्मा एव सत्यवस्तु । सः एव सर्वस्य आधारभूतः । सः मनुष्यस्य अन्तःकरणे एव गूढरूपेण स्थितः विद्यते । अध्यात्मयोगेन ध्यानेन च तस्य सम्पूर्णं ज्ञानं प्राप्तुं शक्यते । वेदानां विविधव्रतानां च लक्ष्यं भवति अयम् आत्मा । ओङ्कारमन्त्रः एव तस्य आत्मस्वरूपस्य निर्देशः ।
तत्स्वरूपं जननमरणातीतं वर्तते । अनित्येषु नित्यम् अचेतनेषु चैतन्यरूपं वर्तते । तत् सूक्ष्मतमं बृहत्तमञ्च वर्तते । किन्तु इदम् आत्मज्ञानं तर्केण बुद्ध्या प्रवचनेन वेदश्रवणेन च न सिद्ध्यति ।

आत्मज्ञानम् सम्पादयतु

आत्मप्रसादेन तन्नाम परमात्मनः अनुग्रहेणैव आत्मज्ञानं भविष्यति । अस्मिन् शरीरे जीवात्मपरमात्मानौ छायातपौ इव वसतः । परमात्मसाक्षात्कारं यः इच्छेत् सः मनः इन्द्रियाणि च संयम्य, बुद्धेः परिशुद्धतां सम्पाद्य, परमात्मनः ध्याने निमग्नः भवेत् । बाह्येन्द्रियेभ्यः बहिः बुद्धिः, ततः महदात्मा हिरण्यगर्भो वा, ततः अव्यक्तं, ततः बहिः परमपुरुषश्च विद्यते । सर्वान्तर्यामिणम् इमं गूढात्मानं ध्यानयोगेन, तीक्ष्णबुद्ध्या च जानीयात् । बाह्यशक्तीः ततः बहिः विद्यमानेषु तत्त्वेषु विलयीकुर्वन् ध्यानं कुर्यात् । चित्ते शान्तात्मनः परमात्मनः एव मननम् अविचलं यथा स्यात् तथा लयचिन्तनरूपः ध्यानविधिः अभ्यसितव्यः ।

विश्वस्य सृष्ट्यवसरे परमात्मा स्वीयशक्तीः बहिः विस्तारितवान् । अतः एव अस्माकम् इन्द्रियाणि सर्वदा बहिर्मुखाः भवन्ति । तानि अन्तर्मुखानि भवन्ति चेत् आत्मदर्शनं भविष्यति । तेन आत्मतत्त्वेन एव सृष्टेः उत्पत्तिः । सर्वस्य अपि उगमस्थानं भवति तत् । सर्वस्य विश्वस्य आधारभूतम् इदम् आत्मतत्त्वम् अङ्गुष्ठपरिमाणरूपेण सर्वस्य अपि अन्तःकरणे निवसति । इदम् आत्मतत्त्वं यः ज्ञास्यति सः आत्ममयः, पुनर्जन्मरहितः, अमृतश्च भविष्यति ।

कदा सम्पादयतु

अस्मिन् एव जन्मनि आत्मज्ञानं प्राप्तव्यम् । यतः इहलोके अस्मिन् एव जन्मनि आत्मज्ञानं स्पष्टतया पूर्णतया च प्राप्तुं शक्यम् । पितृलोके, गन्धर्वलोके, स्वर्गलोके च आत्मसाक्षात्कारः सुष्ठु न भवेत् ।

कथम् सम्पादयतु

पञ्चेन्द्रियाणि, मनः बुद्धिञ्च स्थिरीकृत्य योगस्थितिः प्राप्तव्या । निश्चले आत्मनि परमात्मनः दर्शनं भविष्यति । परमात्मनि दृढः विश्वासः यदि स्यात् तर्हि कार्यकारणयोः तत्त्वज्ञानं तीव्रं भविष्यति । तस्य ज्ञानस्य प्राप्त्या मिथ्याज्ञानं हिममिव विलयं याति, ततः आत्मज्योतिः सुष्ठु ज्वलति । हृदयात् एकोत्तरशतं नाड्यः प्रतिष्ठन्ते । तेषु अन्यतमा सुषुम्नानाडी । सा ब्रह्मरन्ध्रं प्रति सरति । तेन द्वारा प्राणानाम् आरोहणाय प्रयत्नः विधेयः । ततः अमृतत्त्वं प्राप्यते । अन्तरात्मनः सत्यज्ञानमेव प्रमुखम् । ततः सर्वाः आशाः, मूढभावाः, मिथ्याकल्पनाश्च विनश्यन्ति । तदनन्तरम् इदं नित्यसत्यम् आत्मतत्त्वम् अनित्येभ्यः शरीरादिभ्यः वियोजनीयम् । एवं निश्चयेन धैर्येण च वियोजितेन आत्मतत्त्वेन पूर्णं साक्षात्कारं प्राप्य मनुष्यः जीवन्मुक्तः भिविष्यति । सः निष्पापः, शोकरहितः, भयरहितश्च भविष्यति ।

निरूपणश्लोकाः सम्पादयतु

अन्ते च नचिकेताः प्रश्नमेकं पृच्छति –अन्यत्रधर्मात् अन्यत्राधर्मात् इत्यादिना ब्रह्मतत्त्वम् । तदा यमः सविस्तरं निरूपयति, न जायते म्रियते वा विपश्चित्, अणोरणीयान् महतो महीयान् इत्यादिद्वारा ।

आत्मनः निरूपणं रथादिकल्पनया स्पष्टं भवति तृतीयवल्याम् । तत्र रथी आत्मा, रथं शरीरं, सारथिः बुद्धिः, प्रग्रहं मनः, हयाः इन्द्रियाणि, मार्गाः विषयाः भवन्ति । परञ्चि खानि व्यतृणत् इत्यादिना धीरस्य वर्णनं श्रूयते । मनसैवेदमाप्तव्यं नेह नानास्ति किञ्चन इत्यादिना धीरस्य वर्णनं श्रूयते । मनसैवेदमाप्तव्यं नेह नानास्ति किञ्चन इत्यादिना च साधनानि कथितानि । ऊर्ध्वमूलोऽवाक्शाख इत्यनेन सर्वसंसारमूलत्वेन ब्रह्मणः निर्देशः च कृतः ।

उपनिषदः वैशिष्ट्यम् सम्पादयतु

प्रत्येकस्मिन् उपनिषदि अपि ब्रह्मज्ञानविषयः एव विवृतः अस्ति चेदपि सर्वस्मिन् अपि नावीन्यं सौन्दर्यञ्च परिदृश्यते । कठोपनिषदः वैशिष्ट्यं नाम अत्र विद्यमाना लघुकथा । कथा सा न वा महत्त्वपूर्णा न वा चित्ताकर्षिका । किन्तु अत्र चित्रितः कथानायकः अविस्मरणीयः विद्यते । नायकः बालः नचिकेताः षड्वर्षीयमात्रः । तदीया श्रद्धा, पितृभक्तिः, निर्भयत्वम्, इन्द्रियनिग्रहः, शान्तवृत्तिः, ज्ञानपिपासा, निर्मोहः, सत्यधृतिश्च अपूर्वा एव । ब्रह्मज्ञानम् अपेक्षितवतः नचिकेतसः मनोपरिवर्तनाय यमः सकलैश्वर्यं दातुम् उद्युक्तः जातः । किन्तु तत्सर्वं सम्पूर्णतया निराकृतवान् नचिकेताः न वित्तेन तर्पणीयो मनुष्यः इत्येतस्याः उक्तेः उदाहरणरूपः जातः । ब्रह्मज्ञानस्य प्राप्तये कीदृशी दृढा त्यागबुद्धिः अपेक्षिता इति दर्शयति ।

मोक्षदायकं ब्रह्मज्ञानम् इहलोके अस्मिन्नेव जन्मनि प्राप्तव्यम् । अस्मिन् लोके यद् शक्यं तत् नान्यस्मिन् लोके शक्यम् इति स्पष्टं वदति उपनिषत्काराः । आत्मस्थितेः प्राप्तिः बौद्धिकज्ञानेन न भवति इत्येतम् अंशं न मेधया न तर्केण इत्यादिभिः उक्तिभिः पौनःपुन्येन स्मारयन्ति ।

योगविधिः सम्पादयतु

कठोपनिषदि ब्रह्मविद्यायाः विवेचनमात्रं न ब्रह्मसाक्षात्कारप्राप्तेः 'योगविधिः' अपि उक्तः विद्यते । अत्र लयचिन्तनविधिः निरूपितः अस्ति । देह-इन्द्रिय-मन-आत्मा-इत्येतेषां सम्बन्धं रथ-रथ्योः रूपकद्वारा सुन्दरतया वर्णितः अस्ति । पिण्डाण्डस्य परीक्षा यदि क्रियते तर्हि तस्मिन् बाह्येन्द्रियाणि, ततः बहिः सूक्ष्मेन्द्रियाणि, इन्द्रियाणां शासकः मनः, ततः मनश्शक्तिषु श्रेष्ठा शुद्धबुद्धिः, ततो बहिः आत्मा अन्तरात्मा वा विद्यते । तेषु अन्तरात्मा एव श्रेष्ठः । अतः अन्तःकरणे अन्तरात्मनः संस्थापनमेव मानवस्य लक्ष्यं स्यात् ।

ब्रह्माण्डे पञ्चभूतानि, पञ्चतन्मात्राणि विद्यन्ते । ततो बहिः अव्यक्तब्रह्मा तन्नाम हिरण्यगर्भः, ततो बहिः परमपुरुषः विद्यते । पिण्डे विद्यमानः अन्तरात्मा अङ्गुष्ठपरिमाणस्य पुरुषो वा ब्रह्माण्डस्य परमपदव्याम् अधिष्ठितः परमात्मा च तत्त्वतः अभिन्नौ इत्येतस्य ज्ञानेन साधनं सुलभायते ।

सोपानानि सम्पादयतु

सर्वज्ञपुरुषे दृढः विश्वासः । इदं योगविधेः प्रथमं सोपानम् ।
कार्यरूपस्य अस्य विश्वस्य स्वस्वरूपं ज्ञात्वा निर्मोहः सन् सर्वदा स्वस्वरूपज्ञाने वर्तनं द्वितीयं सोपानम् ।
आत्मज्ञानम् अन्तःकरणे निरन्तरं यथा स्यात् तथा 'आत्मतत्त्वस्य' ध्यानकरणमेव तृतीयं सोपानम् ।
इदं ध्यानं स्थिरतां यदा प्राप्नोति तदा अहम्भावः देहादिवस्तूनि परित्यज्य अन्तःकरणे वसतः केवलात्मनि स्थिरः भवेत् । सच्चिदानन्दस्वरूपस्य परमात्मनः साक्षात्कारः एव योगविधेः अन्तिमं सोपानम् ।

अपूर्वाः केचन मन्त्राः सम्पादयतु

धीरस्य वर्णनम् सम्पादयतु

श्रेयश्च प्रेयश्च मनुष्यमेतः तौ सम्परीत्य विविनक्ति धीरः ।
श्रेयो हि धीरोऽभि प्रेयसो वृणीते प्रेयो मन्दो योगक्षेमाद्वृणीते ॥ ॥ – १.२.२.॥

उत्तिष्ठत जाग्रत प्राप्य वरान्निबोधत ।
क्षुरस्य धारा निशिता दुरत्यया दुर्गं पथस्तत्कवयो वदन्ति ॥ – १.३.१४ ॥

ब्रह्मतत्त्वस्य महत्त्वम् सम्पादयतु

एतदालम्बनं श्रेष्ठमेतदालम्बनं परम् ।
एतदालम्बनं ज्ञात्वा ब्रह्मलोके महीयते ॥ - १.२.१७

न जायते म्रियते वा विपश्चिन्नायं कुतश्चिन्न बभूव कश्चित् ।
अजो नित्य्ः शाश्वतोयं पुराणो न हन्यते हन्यमाने शरीरे ॥ - १.२.१८

अणोरणीयान्महतो महीयानात्मास्य जन्तोर्निहितो गुहायाम् ।
तमक्रतुः पश्यति वीतशोको धातुः प्रसादान्महिमानमात्मनः ॥ - १.२.२०

बाह्यसम्पर्कतन्तुः सम्पादयतु

"https://sa.wikipedia.org/w/index.php?title=कठोपनिषत्&oldid=477995" इत्यस्माद् प्रतिप्राप्तम्