करीम्नगरमण्डलम् (Karimnagar) आंध्रप्रदेशराज्ये स्थितमेकं मण्डलमस्ति।

करीम्नगरमण्डलम्

కరీంనగర్

"City of Granites"
—  मण्डलम्  —
करीमनगरे स्थितम् एल्गन्डालदुर्गस्य"तीन् मीनार्"
करीमनगरे स्थितम् एल्गन्डालदुर्गस्य"तीन् मीनार्"
करीम्नगरमण्डलम्
Location of करीम्नगरमण्डलम्
in आन्ध्रप्रदेशराज्यम्
निर्देशाङ्काः

१८°२६′१३″ उत्तरदिक् ७९°०७′२७″ पूर्वदिक् / 18.43694°उत्तरदिक् 79.12417°पूर्वदिक् / १८.४३६९४; ७९.१२४१७

देशः भारतम्
भूप्रदेशः तेलङ्गाणम्
राज्यम् आन्ध्रप्रदेशराज्यम्
मण्डलम् करीम्नगरमण्डलम्
Mayor डि शङ्करः
M.L.A गङ्गुलकमलाकरः
M.P पोन्नम् प्रभाकरः
योजनायोगः Karimnagar Municipal Corporation
जनसङ्ख्या

• सान्द्रता

२,६०,८९९ (12, AP) (2011)

11,115 /किमी2 (28,788 /वर्ग मील)

लिङ्गानुपातः 1014 /
मानवसंसाधनसूची  increase
0.572 (medium
साक्षरता 76% 
व्यावहारिकभाषा(ः) तेलुगुभाषा, उर्दू
समयवलयः IST (UTC+05:30)
विस्तीर्णम्

• औन्नत्यम्

23.99 वर्ग किलोमीटर (9.26 वर्ग मील)

265 मीटर (869 फ़ुट)

वायुमण्डलम्

तलस्पर्षी
तापमानम्
• ग्रीष्मकालः
• शीतकालः

Tropical (कोप्पेन्)

     995 मिमी (39.2 इंच)
     31 °से (88 °फ़ै)
     44 °से (111 °फ़ै)
     20 °से (68 °फ़ै)

जालस्थानम् karimnagarmunicipalcorporation.com

इतिहासः सम्पादयतु

“एल्लमन्दला” इत्याख्यं प्रान्तमिदं १९०६ तमे वर्षे करीम्नगरमण्डलं जातम् । काकतीयाः, बहमनी सुल्तानाः, गोल्कोण्डा नवाब् जनाः च इदं मण्डलं पूर्वं पालितवन्तः । “ इल्लेन्दु” दुर्गसमीपे असफजाहिपालकैः नियमितः सय्यद् करीमुद्दीन् नामाख्यातः कश्चनग्रामः निर्मितः इति । तस्य नामैव “करीम्नगर्” इति वर्तमानकालीन चारित्रकाणां कथनम् ।

भौगोलिकम् सम्पादयतु

अस्य मण्डलस्य प्राच्यां मध्यप्रदेशराज्यं, पश्चिमायां निजामाबाद्, उत्तरे आदिलाबाद्, दक्षिणे च वरङ्गल्,मेदक् मण्डले च वर्तन्ते । राज्यवैशाल्ये इदं ४.२९% यावत् विस्तृतम् । तथैव १४.८% भूमिः अरण्येन विस्तृता ।

कृषिः वणिज्यं च सम्पादयतु

मधुः, करगः, सारदालः, औषधमूलिकाः इत्यादीनां स्रोतः इदं मण्डलम् । हेमलैट्, मालिब्धिनैट्, स्य्यिलैट्, माग्नलैट् कवार्टज्, डोलमैट् इत्यादि खनिजाः उपलभ्यन्ते । राजगुण्डं केन्द्रीयकर्मागारः, सन्तनगरस्थः केसीरामसिमेण्ट् कर्मागारः च वर्तते । ५०% भूमिः कृषिभूमिः वर्तते । व्रीहिः, माषः, मुद्गः कार्पासः, हरिद्रा, मरीचः इत्यादीनां सस्यं क्रियते । श्रीरामसागरजलवाहकं, कमलापुरसरः, गीरसरः , सिङ्गसमुद्रसरः, मन्नेरु, मूलवागु इत्यादीनां नदीनां द्वारा सस्यजलं कल्प्यते ।

वीक्षणीयस्थलानि सम्पादयतु

कालेश्वरस्थः मुक्तेश्वरालयः, वेमुलवाडस्थः राजराजेश्वरस्वामिदेवालयः, प्रतापगिरि दुर्गं, धर्मपुरी श्रीलक्ष्मीनरसिंहस्वामिदेवालयः, जगित्यालस्थः कोण्डगट्टु श्री आञ्जनेयस्वामिदेवालयः च दर्शनीयाः ।

तालूकाः सम्पादयतु

बाह्यसम्पर्कतन्तुः सम्पादयतु

"https://sa.wikipedia.org/w/index.php?title=करीम्नगरमण्डलम्&oldid=480091" इत्यस्माद् प्रतिप्राप्तम्