मेदकमण्डलम् (Medak district)आन्ध्रप्रदेशराज्ये स्थितमेकमण्डलं अस्ति। अस्य मण्डलस्य केन्द्रं सङ्गारेड्डि-नगरम्

मेदकमण्डलम्
District
Reliefs at Kodur Pulkal in Medak district
Reliefs at Kodur Pulkal in Medak district
देशः  भारतम्
राज्यम् तेलङ्गाणाराज्यम्
प्रान्त्यः तेलंगाणप्रान्त्यः
केन्द्रम् चिद्दिपेटा नगरम्
Headquarters संगारेड्डी
भाषा
 • Official तेलुगु
Time zone UTC+5:30 (IST)
Website medakdistrict.net

इतिहासः सम्पादयतु

शातवाहनैः, बादामीचालक्यैः , कुतुब्शाहीवंशजैः, निजांनवाब्जनैः पालितमिदं सुरम्यं मण्डलं मेदक् इत्याख्यम् । मेदक्-पट्टणे प्रतापरुद्रेण निर्मितं दुर्गमेकम्, सिध्दक्-सेनानिभिः निर्मिता सिध्दिपेटा इति चारित्रकं कथनम् । गोल्कोण्डासुल्तानैः गुल्पानाबाद् इति अभिधाने कृते सति निजां नवाबजनाः मेदक् इति व्यवहृतवन्तः । १९४८ तमे वर्षे भाग्यनगरराज्ये -१९५६ तमे वर्षे आन्ध्रप्रदेशराज्ये च भागभूतम् आसीत् । अत्र निरक्षरता (अशिक्षता), निर्धनता, वर्षाभावः च इत्यादयः समस्याः सदा जनान् पीडयन्ति । १९३० तमे वर्षे जोगिपेटायाम् आन्ध्रमहासभायाः प्रथमः समावेशः सुरवरं प्रतापरेड्डिवर्यस्य आध्यक्ष्ये प्रचालितः । तेन साहित्य-सांस्कृतिक-ग्रन्थालयोद्यमः संचालितः ।

भौगोलिकम् सम्पादयतु

अस्य प्राच्यां वरङ्गल्-नल्गोण्डामण्डले, पश्चिमे कर्णाटकराज्यम्, उत्तरे करींनगर-निजामाबाद् मण्डले, दक्षिणे च हैदराबाद्-रङ्गारेड्डिमण्डले च वर्तन्ते । ८.९६% अरण्य- भूम्यां देवदारुः लभ्यते । “ ७” राजमार्गः , “ ९” राजमार्गः च निर्मितौ । १८८६ तमे वर्षे हैदराबाद्-रेल्मार्गः निर्मितः यः एतस्मात् मण्डलात् गम्यते ।

कृषिः वाणिज्यं च सम्पादयतु

एरण्डः, कलायः, आढकी, माषः, मुद्गः इत्यादीनां सेद्यं भवति । इदमिदानीमेव विश्वस्य आर्थिकसहकारेण दुकूलपरिश्रमाः वर्धमानाः सन्ति । रामचन्द्रापुरसमीपे बि. हेच् –इ.एल्., पटानचेरुसमीपे बि.डि.एल्, एद्दुमैदारन्तसमीपे आयुधकर्मागारः, मेदकप्रान्ते च इक्षुकर्मागारः स्थापिताः । रामचन्द्रापुरसमीपे इक्रिशाट्-केन्द्रम् १९७२ तमात् वर्षात् सस्यक्षेत्रेषु शोधकार्यं करोति । मञ्जीरानदीद्वारा, घनापूर्, रायनपल्ली, बोगम्पल्ली, पेद्दवागु च इत्यादिजलसेतूनां द्वारा च जलव्यवस्था कल्प्यते । शङ्करपल्ली, पापन्नपेटा, आन्दोल, जहीराबाद्, पैकापूर् इत्यादिप्रान्तेषु खनिजसम्पद् वर्तते ।

वीक्षणीयस्थलानि सम्पादयतु

जोगिपेटस्थं जैनमन्दिरम्, मेदक्-मण्डलान्तर्गतं दुर्गं, कोण्डापुरस्थ- पुरावस्तुशाला, मञ्जीरासेतुः च अवश्यं संदर्शनीयाः । उस्मानिया-विश्वविद्यालयस्य परिधौ अत्रत्याः विद्यासंस्थाः प्रचाल्यन्ते ।

तालूकाः सम्पादयतु

बाह्यनुबन्धाः सम्पादयतु

"https://sa.wikipedia.org/w/index.php?title=मेदकमण्डलम्&oldid=483650" इत्यस्माद् प्रतिप्राप्तम्