काव्यानुशासनम् (वाग्भटविरचितम्)


काव्यानुशासनम् (Kavyanushasana) इति ग्रन्थः वाग्भटेन लिखितः । अस्मिन् ग्रन्थे

  • कारिका
  • वृत्तिः
  • उदाहरणम्

इति भागत्रयं विद्यते । सूत्रं गद्यरूपेण विद्यते । अत्र च ५ अध्यायाः सन्ति । अत्र काव्यलक्षणं, शब्दशक्तयः, ध्वनिः, गुणाः, दोषाः, ६२ अलङ्काराः , नायक-नायिकायोः लक्षणानि इत्यादयः विचाराः चर्चिताः ।

सम्बद्धाः लेखाः सम्पादयतु

सम्बद्धाः लेखाः सम्पादयतु