कोटिः

भारतीयसंख्याव्यवस्थायां एककम्

कोटिः (आङ्ग्ल: Crore, हिन्दी: करोड़; सङ्क्षेपः: cr) भारतीयसङ्ख्याव्यवस्थायां एककम् अस्ति, दशमिलियन्ं अथवा शतलक्षं (10,100,000; वैज्ञानिक संकेतन: 107) तत्तुल्यं भवति । अङ्कीयसमूहस्य भारतीय 2,2,3 सम्मेलने 1,00,00,000 इति लिख्यते ।[१]

व्युत्पत्तिः, क्षेत्रीय रूपान्तर च सम्पादयतु

आधुनिकः करोड़् (आङ्ग्ल: Crore) प्राकृतवचनात् करोडि (kroḍi) इति शब्दः निष्पद्यते यत् क्रमेण संस्कृतात् कोटि आगच्छति ।[२] नाना प्रादेशिकैर्नाम्ना कोटिः स परिकीर्त्तितः।

सम्बद्धाः लेखाः सम्पादयतु

उल्लेखाः सम्पादयतु

  1. "Knowing our Numbers". Department of School Education And Literacy. National Repository of Open Educational Resources. Archived from the original on 2016-02-16. आह्रियत 2022-03-14. 
  2. Oxford English Dictionary, 1st ed., 1893, s.v. 'crore'
"https://sa.wikipedia.org/w/index.php?title=कोटिः&oldid=480187" इत्यस्माद् प्रतिप्राप्तम्