कोटिः

भारतीयसंख्याव्यवस्थायां एककम्

कोटिः (आङ्ग्ल: Crore, हिन्दी: करोड़; सङ्क्षेपः: cr) भारतीयसङ्ख्याव्यवस्थायां एककम् अस्ति, दशमिलियन्ं अथवा शतलक्षं (10,100,000; वैज्ञानिक संकेतन: 107) तत्तुल्यं भवति । अङ्कीयसमूहस्य भारतीय 2,2,3 सम्मेलने 1,00,00,000 इति लिख्यते ।[१]

व्युत्पत्तिः, क्षेत्रीय रूपान्तर चसंपादित करें

आधुनिकः करोड़् (आङ्ग्ल: Crore) प्राकृतवचनात् करोडि (kroḍi) इति शब्दः निष्पद्यते यत् क्रमेण संस्कृतात् कोटि आगच्छति ।[२] नाना प्रादेशिकैर्नाम्ना कोटिः स परिकीर्त्तितः।

सम्बद्धाः लेखाःसंपादित करें

उल्लेखाःसंपादित करें

  1. "Knowing our Numbers". Department of School Education And Literacy. National Repository of Open Educational Resources. 
  2. Oxford English Dictionary, 1st ed., 1893, s.v. 'crore'
"https://sa.wikipedia.org/w/index.php?title=कोटिः&oldid=466033" इत्यस्माद् प्रतिप्राप्तम्