डङ्कपुरम्

(डाकोर इत्यस्मात् पुनर्निर्दिष्टम्)

डङ्कपुरम् ( /ˈdənkəpʊrəm/) (गुजराती: ડાકોર, आङ्ग्ल: Dakor) गुजरातराज्यस्य खेडामण्डलस्य ठासरा उपमण्डले स्थितं, सेरुकानद्याः तीरे विकसितञ्च पवित्रं तीर्थस्थानमस्ति [१] । अत्र भगवतः श्रीरणछोडरायस्य सुप्रसिद्धं मन्दिरमस्ति । एतत् स्थलं 'डाकोर' इति नाम्ना प्रसिद्धम् ।

डङ्कपुरम्

ડાકોર

Dakor
श्रीरणछोडरायमन्दिरं, डङ्कपुरम्
श्रीरणछोडरायमन्दिरं, डङ्कपुरम्
श्रीरणछोडरायमन्दिरं, डङ्कपुरम्
स्थितिः खेडामण्डलम्, गुजरातराज्यम्
मुख्योत्सवः जन्माष्टमी
स्थापनादिनः माघमासस्य कृष्णपक्षस्य पञ्चमी
जालस्थानम् www.ranchhodraiji.org

पुराणे डङ्कपुरम् सम्पादयतु

महाभारतकाले डङ्कपुरं परितः गाढवनानि आसन् । वनेषु नद्यः, तडागाः, सरोवराः च आसन् । अतः ऋषयः तपस्तप्तुम् अत्र आगच्छन्ति स्म, तथा आश्रमं निर्माय तपश्चर्यां कुर्वन्ति स्म । अत्र डङ्कनामकः कश्चन ऋषिः निवसति स्म । एकस्मिन् दिने डङ्कर्षेः तपसा प्रसन्नः शिवः 'वरं याचस्व' इति ऋषिम् अकथयत् । "हे शिव ! भवान् अत्रैव निवसतु" इति ऋषिः अयाचत । ततः शिवः शिवलिङ्गरूपेण तत्रैव न्यवसत् । अधुना एतत् स्थलं डङ्कनाथमहादेव इति नाम्ना विख्यातम् अस्ति । तेन अस्य स्थलस्य नाम डङ्कपुरम् इति ।

 
रणछोडरायः डङ्कपुरम्

एकवारं श्रीकृष्णेन सह भीमार्जुनौ डङ्कपुरमार्गं भूत्वा कुत्रचित् गच्छन्तौ आस्ताम् । मार्गे भीमः अतृष्यत् । तदा भगवान् श्रीकृष्णः तं डङ्कर्षेः आश्रमसमीपे स्थितं तडागम् अदर्शयत् । जलं पीत्वा ते त्रयः वृक्षछायायां विश्रामं स्वीकुर्वन्तः आसन् । तदा भीमः एवम् अचिन्तयत्, "एषः तडागः इतोऽपि बृहत् भवेत् चेत्, बहूनां पशुपक्षिमानवादीनां तृष्णाशान्तिर्भवेत्" इति । तदा सः गदायाः प्रहारेण तडागविस्तारम् अवर्धयत् । एषः तडागः ५७२ प्रहल(Acre)मितः विस्तृतोऽस्ति । एषः गोमतीतडागः इति नाम्ना प्रसिद्धः अस्ति ।

यदा भगवान् श्रीकृष्णः डङ्कर्षेः आश्रमम् अगच्छत्, तदा श्रीकृष्णः ऋषिं "वरं याचस्व" इति अकथयत् । डङ्कर्षिः अवदत्, "हे द्वारकेश ! भवान् अत्रैव निवसतु" इति । किञ्चित् विचार्य श्रीकृष्णः अवदत्, कलियुगे द्वारका-तः आगत्य अहम् अत्र निवत्स्यामि इति । एवं श्रीकृष्णः डङ्कपुरागमनस्य वचनं दत्तवान् [२]

'बोडाणा'नामकः भक्तः सम्पादयतु

अधुना यत् डङ्कपुरम् अस्ति, तत् भगवतः श्रीकृष्णस्य 'बोडाणा' इत्याख्यस्य परमभक्तस्य भक्त्या ख्यातिं प्राप्तवदस्ति । 'बोडाणा' पूर्वस्मिन् जन्मनि विजयानन्दनामकः गोपालकः आसीत् । होलीकायाः दिवसे विजयानन्दं विहाय अन्ये सर्वे गोपालकाः श्रीकृष्णस्य पूजनार्थं गतवन्तः । परन्तु मदान्धः विजयानन्दः गृहे एव स्थितवान् । श्रीकृष्णः विजयानन्दस्य मित्रस्वरूपं धृत्वा तं पूजनार्थं प्रेरितवान् । पूजां समाप्य पुनरागमनकाले विजयानन्दः ज्ञातवान् यत् एतत् मम मित्रं नापि तु श्रीकृष्ण एव इति । पश्चाद् श्रीकृष्णः तं स्वस्य बोधं कारितवान् । विजयानन्दः क्षमां ययाच । श्रीकृष्ण उवाच - "कलियुगस्य ४२०० वर्षपश्चात् तव जन्म क्षत्रियकुले भविष्यति । तदा तव मोक्षो भविष्यती"ति ।

कलौ विजयानन्दस्य 'बोडाणा'रूपे जन्म सम्पादयतु

रणछोडरायस्य शृङ्गारारती

पूर्वजन्मनः पुण्यप्रभावेन विजयानन्दः शिश्वावस्थायामेव श्रीरणछोडरायस्य भक्तिं प्रारभत । कलियुगे विजयानन्दस्य नाम बोडाणा आसीत् । तस्य पत्न्याः नाम गङ्गाबाई आसीत् । बोडाणा वर्षे द्विवारं द्वारकां गत्वा द्वारकाधीशाय तुलसीसस्यम् अर्पयति स्म । सः षड्मासं यावत् तुलसीसस्यं पोषयति स्म, समाप्ते षष्ठमासे, तत् सस्यं द्वारकाधीशाय अर्पयति स्म । पुनः आगत्य आगामिनियात्रायै नूतनं तुलसीसस्यं प्रारोप्य पोषयति स्म । विना जामितो भूत्वा, सः बाल्यकालादारभ्य ७० वर्षपर्यन्तं, द्वारकाधीशस्य दर्शनार्थं द्वारकां गच्छति स्म, तुलसीसस्यं चार्पयति स्म । परन्तु 'बोडाणा'-परमभक्तः यदा ७२ वर्षीयः जातः, तदा श्रीकृष्णः तम् उक्तवान्, "भोः ! त्वं यदा आगामिनियात्रायै आगच्छेः, तदा शकटं नीत्वा आगच्छ । अहं त्वया सहैव आगमिष्यामी"ति ।

श्रीकृष्णस्य डङ्कपुरागमनम् सम्पादयतु

प्रतिप्रश्नं विना 'बोडाणा' आगामिनियात्रायां शकटं नीत्वा अगच्छत् । यदा सः द्वारकां प्राप्तवान्, तदा द्वारकावासिनः 'गुग्गुली'-ब्राह्मणाः अपृच्छन्, "अरे वृद्ध! तव सदृशम् एनं जीर्णं शकटं नीत्वा कुत्र गच्छसि ? किमर्थम् एनं स्वञ्च पीडयसि त्वं ?" सुविविक्तः 'बोडाणा' उक्तवान्, "द्वारकाधीशं नेतुम् आगतोऽहम्" इति । परन्तु केऽपि तस्य विश्वासं न कृतवन्तः । तथाऽपि मन्दिरद्वारं तु बृहत्तालकेन पिधाय गतवन्तः ते । श्रीकृष्णः जन्मसमये यथा सर्वबन्धनं मुक्तं कृतवान्, तथा रात्रौ अस्य मन्दिरस्य द्वारमपि बन्धनमुक्तं कृतवान् । द्वारकानगर्याः सीमा-तः डङ्कपुरग्रामसीमापर्यन्तं श्रीकृष्णः रथम् अचालयत् । एवञ्च तौ कार्तिकमासस्य पूर्णीमायां डङ्कपुरं प्राप्तवन्तौ ।

'बोडाणा'-भक्तस्य मोक्षः सम्पादयतु

प्रातःकाले 'गुग्गुली'-ब्राह्मणाः दृष्टवन्तः यत् द्वारकाधीशस्य विग्रहः नास्ति इति । 'बोडाणा' एव विग्रहं नीत्वा अगच्छत् इति विचिन्त्य ते डङ्कपुरं अगच्छन् । क्रोधेन ते 'बोडाणा'-परमभक्तम् आहूतवन्तः । परन्तु श्रीकृष्णः 'बोडाणा'-परमभक्तम् उक्तवान् "मां गोमतीतडागे गोपयतु" इति । अतः 'बोडाणा' श्रीकृष्णं तडागे गोपयित्वा ब्राह्मणानुप अगच्छत् । क्रुद्धाः ब्राह्मणाः 'बोडाणा'-परमभक्तोपरि शूलस्य प्रहारम् अकुर्वन् । तेन प्रहारेणैव 'बोडाणा'-परमभक्तस्य मोक्षो जातः । प्रहारे सति तस्य रक्तं यथा निर्गतं, तथैव जलमग्नश्रीकृष्णस्यापि अभूत् । श्रीकृष्णस्य रक्तेन जलमपि रक्तवर्णीयं जातम् । अतः तडागजलं रक्तवर्णीयमस्तीति भक्ताः वदन्ति ।

'सेवर्धन'नामके कूपे द्वाराकाधीशविग्रहः सम्पादयतु

'गुग्गुली'ब्राह्मणाः द्वारकाधीशं द्वारकां पुनरागम्यताम् इति न्यवेदयन् । परन्तु श्रीकृष्णः उवाच- "भो ब्राह्मणाः! भवन्तः षड्मासपश्चाद् द्वारकायाः 'सेवर्धन'नामके कूपे द्वितीयं विग्रहं प्राप्स्यन्ति । तस्य विग्रहस्य पूजां कुर्वन्तु" इति । परन्तु अधीराः 'गुग्गुली'ब्राह्मणाः षड्मासात् पूर्वमेव भगवतः विग्रहम् अन्वेष्य द्वारकां नीतवन्तः । तेन विग्रहस्य आकारः लघु अस्ति इति भक्ताः कथयन्ति ।

अस्याः कथायाः कुत्रापि उल्लेखो नास्ति । परन्तु भक्ताः वदन्ति, एतस्याः श्रीकृष्णलीलायाः पश्चाद् श्रीद्वारकाधीशः डङ्कपुरे एव निवसन्नस्ति इति ।

रणछोडरायस्य भव्यमन्दिरस्य स्थापना सम्पादयतु

१७७२ तमे वर्षे शुभकृतिसंवत्सरे, १६९० तमे शालिवाहनशके, फाल्गुनमासे, कृष्णपक्षस्य पञ्चम्यां, सोमवासरे, गोमतीतडागस्य पूर्वदिशि रणछोडरायस्य भव्यातिभव्यस्य सुन्दरमन्दिरस्य प्राणप्रतिष्ठा जाता [३]

 
गोमतीतडागमन्दिरम्

गोमतीतडागमन्दिरम् सम्पादयतु

गोमतीतडागे यत्र श्रीकृष्णस्य विग्रहः आसीत्, तत्र एकं मन्दिरम् अस्ति । भक्ताः कथयन्ति, अत्रस्था भूमिः अधुनापि रक्तवर्णीयास्ति । अत्र भगवतः श्रीकृष्णस्य चरणचिह्नमस्ति । सर्वे गत्वा श्रीकृष्णस्य पूजनं कुर्वन्ति ।

मुख्योत्सवाः सम्पादयतु

१. कार्तिकमासस्य शुक्लपक्षस्य प्रतिपदा - अन्नकूटोत्सवः, गोवर्धनपूजा
२. कार्तिकमास्य शुक्लपक्षस्य एकादशी - तुलसीविवाहः
३. माघमास्य कृष्णपक्षस्य पञ्चमी - श्रीरणछाडरायस्य प्राणप्रतिष्ठापनोत्सवः
४. फाल्गुनमास्य शुक्लपक्षस्य पूर्णिमा - होलीका (एतस्मिन् दिने लक्षशः भक्ताः पदयात्राद्वारा तत्र गच्छन्ति ।)
५. श्रावणमास्य कृष्णपक्षस्य अष्टमी - जन्माष्टमी

मार्गाः सम्पादयतु

धूमशकटमार्गः सम्पादयतु

भारतस्य, गुजरातराज्यस्य च अन्यभागेभ्यः नडियाद्रेलस्थानं सरलतया प्राप्तुं शक्यते । ततः 'बस्'यानेन डङ्कपुरं (डाकोर) प्राप्तुं शक्यते ।

भूमार्गः सम्पादयतु

डङ्कपुरम् अहमदाबाद्तः ९० कि.मी., नडियाद्तः ४२ कि.मी., आणन्द्तः ३० कि.मी. दूरे अस्ति । एतेभ्यः नगरेभ्यः डङ्कपुरं प्राप्तुं यानानि मिलन्ति ।

सम्बद्धाः लेखाः सम्पादयतु

कृष्ण

शिव

ब्राह्मण

महाभारत

बाह्यानुबन्धः सम्पादयतु

http://www.gujaratindia.com/about-gujarat/dakor.htm

http://yatradham.gujarat.gov.in/Yatradhams/Dakor/default.html Archived २०१३-०८-०८ at the Wayback Machine

http://www.accuweather.com/en/in/dakor/188241/weather-forecast/188241

http://www.mapsofindia.com/india/where-is-dakor.html

उद्धरणम् सम्पादयतु

"https://sa.wikipedia.org/w/index.php?title=डङ्कपुरम्&oldid=481577" इत्यस्माद् प्रतिप्राप्तम्