प्रवेशद्वारम्:योगदर्शनम्

स्वागतं ते हार्दं
प्रवेशद्वारं योगदर्शनम्

योगसम्बद्धाः ग्रन्थाः

गीतोपदेशः

भगवद्गीता

भगवतः गीता भगवद्गीता । एतस्य गीतोपदेशः इत्यपि नामान्तरं वर्तते । श्रीकृष्ण: अत्र उपदेशकः श्रोता अर्जुनः । हैन्दवानां धर्मग्रन्थत्वेन विद्यते एषा भगवद्गीता । गीतायाम् अष्टादश अध्यायाः सन्ति । अस्य मोक्षशास्त्रम् इत्यपि नाम वर्तते । प्रत्येकस्यापि अध्यायस्य पृथक् नाम वर्तते । कृष्णार्जुनयोः संवादानुसारम् अध्यायाः विभक्ताः । श्रीमदभगवद्गीताख्यं शास्त्रं वैदिकवाङ्मये सम्पूर्णवेदस्थानीयमिति शास्त्रविदां मतम् । वेदवत् त्रिकाण्डात्मकत्वात्, समस्तवेदार्थसारसंग्रहभूतत्वात्, सर्वशास्त्रमयत्वात्, सर्वसाधारणलोकोपकारकत्वाच्च । प्रसिद्धिश्चैतादृश्येव –

गीता सुगीता कर्तव्या किमन्यैः शास्त्रविस्तरैः ।
या स्वयं पद्मनाभस्य मुखपदमाद्विनिः सृता ॥

(अधिकवाचनाय »)



अपेक्षिताः लेखाः

वर्गः

प्रवेशद्वारम्:योगदर्शनम्/योगसंस्थाः

प्रवेशद्वारम्:योगदर्शनम्/बाह्यसम्पर्काः