बादामी

बादामी

ಬಾದಾಮಿ

वातापि
नगरम्
श्रिविष्णुदेवस्य चित्रम्
श्रिविष्णुदेवस्य चित्रम्
Location of बादामी
राष्ट्रम्  India
राज्यानि कर्णाटकराज्यम्
मण्डलम् बागलकोटेमण्डलम्
Elevation
५८६ m
Population
 (2001)
२५,८५१
भाषाः
 • अधिकृत कन्नडभाषा
Time zone UTC+5:30 (भारतीयसामान्यकालमानम्)
पत्रालयकूतटसंख्या
587 201
दूरवाणीसङ्केतः 08357

बादामी (Badami) कर्णाटकस्य बागलकोटेमण्डले विद्यमानं किञ्चन प्रेक्षणीयं स्थानम् । पूर्वं वातापी इति अस्य नाम आसीत् । निसर्गरमणीयम् इदं स्थानं शिलापर्वतानां मध्ये अस्ति । अत्र चत्वारः गुहादेवालयाः सन्ति । पर्वतारोहणाय सोपनानि निर्मितानि सन्ति । द्वौ विष्णुदेवालायौ, कश्चित् शिवदेवालयः, कश्चित् जैनदेवालयः च सन्ति । उन्नतपर्वतात् अगस्त्यतीर्थस्य वीक्षणम् अतीव मनोहरं भवति । पूर्वकाले बादामी चालुक्यवंशीयानां राजधानी आसीत् । कपीनां वासस्थलमेतत् ।

नगरदर्शनम्
गुहान्तर्गतहरिमन्दिरम्
आदिशेषे विराजमानः महाविष्णुः
बादामिपुष्करिणी
सरसि बनशङ्करिमन्दिरम्
येल्लम्मदेवालयः

मार्गः सम्पादयतु

गदग-सोल्लापुररेलमार्गे बादामी निस्थानम् अस्ति ।
बेङ्गळूरुतः ५०२ कि.मी. ।
हुब्बळ्ळीतः १२८ कि.मी.।
बागलकोटेतः ४६ कि.मी. ।
गदगतः ६७ कि.मी.
बिजापुरतः १२० कि.मी । समीपविमाननिस्थानम् -बेळगावी

बाह्यानुबन्धाः सम्पादयतु

S

"https://sa.wikipedia.org/w/index.php?title=बादामी&oldid=424705" इत्यस्माद् प्रतिप्राप्तम्