भारतीयप्रौद्यौगिकसंस्थानम्

आमुख:( परिचय:)

भारतीयप्रौद्यौगिकसंस्थानम् is located in India
Madras
(Chennai)
Delhi
(New Delhi)
Guwahati
Kanpur
Kharagpur
Bombay
(Mumbai)
Roorkee
Varanasi
Bhubaneswar
Gandhinagar
Hyderabad
Indore
Jodhpur
Mandi
Patna
Ropar
(Rupnagar)
Location of the IITs. IIT name (city/town, if different than name)

भारतीयप्रौद्योगिकसंस्थानानि (Indian Institutes of Technology) एतानि स्वायत्तानि प्रोद्योगिकानि संस्थानानि सन्ति । एतानि राष्ट्रे मुख्यसंस्थाननि इति परिगणितानि सन्ति । एतानि देशस्य आर्थिकसामाजिकाभिवृद्ध्यै साहाय्यमाचरेयुः। १९६१ तमवर्षस्य अधिनियमानुसारं सप्तस्थानेषु एतानि स्थापितानि । तानि स्थानानि खरगपुरम् ,नवदेहली, गुवहाटी , रूर्की मुम्बयी, चेन्नै कानपुरम् च । एतानि अतिरिच्य २०१० अधिशासनेन नूतनतया नवप्रौद्यौगिकसंस्थानानि स्थापितानि तानि भुवनेश्वरे, गान्धिनगरं , हैदाराबादनगरे , इन्दोरनगरे रूपनगर , पटना मण्डी च । नवमं तु बनारस् हिन्दुविश्वविद्यालयः। एतानि प्रवेशार्थं सामान्यपरीक्षां चालयन्ति ।


नामानि संक्षिप्तनाम स्थापनावर्षम् नगरम् राज्यम्/के.शासितप्रदेशः
खरगपुरम् IITKGP १९५१ खरगपुरम् पश्चिमबङ्गाल
मुम्बयी IITB १९५८ मुम्बयी महाराष्ट्रम्
चेन्नै IITM १९५९ चेन्नै तमिळ्नाडु
कानपुर IITK १९५९ कानपुर उत्तरप्रदेशः
नवदेहली IITD १९६१(*१९६३) नवदेहली देहली
गुवहाटी IITG १९९४ गुवहाटी असम
रूर्की IITR १८४७(*२००१) रूर्की उत्तराखण्डः


महत्त्वं च प्रौद्योगिक्याः क्षेत्रे देशस्य प्रमुखसंस्थाः इति शासनस्य स्वशक्तयः, कर्तव्यानि, रूपरेखा च निर्धारयति।

अस्मिन् अधिनियमे सम्प्रति त्रयोविंशतिः IIT-संस्थाः सूचीबद्धाः सन्ति ।

२००८अधिनियमानुसारं स्थापितानि नूतनानि सम्पादयतु

नामानि संक्षिप्तनाम स्थापनावर्षम् नगरम् राज्यम्/के.शासितप्रदेशः
रूपनगर IITRPR २००८ रूपनगर पञ्जाब्
भुवनेश्वरम् IITBBS २००८ भुवनेश्वरम् ओरिस्सा
हैदराबाद् IITH २००८ हैदराबाद् आन्ध्रप्रदेशः
गान्धिनगरम् IITGN २००८ गान्धिनगरम् गुजरात
पटना IITP २००८ पटना बिहार
जोधपुरम् IITJ २००८ जोधपुरम् राजास्थानम्
मण्डी IITMANDI २००९ मन्डी हिमाचलप्रदेशः
इन्दोर IITI २००९ इन्दोर मध्यप्रदेशः
वाराणसी (बहिवि) IITBHU १९१६(*२०११) वाराणसी उत्तरप्रदेशः

पश्चिमबङ्गस्य खड़गपुरे हिजलीनिरोधशिबिरस्य स्थले १९५० तमे वर्षे मेमासे प्रथमभारतीयप्रौद्योगिकीसंस्थानस्य स्थापना अभवत् ।भारतीयप्रौद्योगिकीसंस्थानम् इति नाम १९५१ तमे वर्षे अगस्तमासस्य १८ दिनाङ्के मौलाना अबुलकलाम आजादेन संस्थायाः औपचारिक उद्घाटनात् पूर्वं स्वीकृतम् । सम्पादयतु

इतिहास सम्पादयतु

हिजलीनिरोधशिबिरस्य कार्यालयम् आईआईटी खड़गपुरस्य प्रथमशैक्षणिक भवनरूपेण कार्यकरोती स्म। पश्चिमबंगस्य खड़पुरे हिजलीनिरोधशिबिरस्य स्थले १९५० तमे वर्षे मेमाषे । प्रथम भारतीयप्रौद्योगिकीसंस्थानम अभवत्।

१९५६ तमे वर्षे सितम्बरमासस्य १५ दिनाङ्के भारतस्य संसदेन भारतीयप्रौद्योगिक्याः (खरगपुर) अधिनियमः पारितः, तस्य राष्ट्रियमहत्त्वसंस्था इति घोषितम् । भारतस्य प्रथमः प्रधानमन्त्री जवाहरलाल नेहरू १९५६ तमे वर्षे IIT Kharagpur इत्यस्य प्रथमे दीक्षान्तसम्बोधने अवदत् यत् ।

१९५६ तमे वर्षे सितंबरमासस्य १५ दिनांके भारतस्य संसदेन भारतीय प्रोधिगिक्या:( खरगपुर) अधिनियम: पारित:, तस्य राष्ट्रीय महत्व संस्था इति घोसितम्। भारतस्य प्रथमः प्रधानमन्त्री जवाहरलाल नेहरू १९५६ तमे वर्षे IIT Kharagpur इत्यस्य प्रथमे दीक्षान्तसम्बोधने अवदत् यत् ।

सरकारसमित्याः अनुशंसया बम्बई (१९५८), मद्रास (१९५९), कानपुर (१९५९), दिल्ली (१९६१) इत्यत्र चत्वारि परिसराणि स्थापितानि । एतेषां परिसरानाम् स्थानं प्रादेशिक-असन्तुलनं निवारयितुं सम्पूर्णे भारते विकीर्णं कर्तुं चयनितम् आसीत् ।भारतीयप्रौद्योगिकीसंस्थानां अधिनियमस्य संशोधनं कृत्वा नूतनानां IIT-संस्थानां योजनं प्रतिबिम्बितम् अभवत् ।

१९७२ तमे वर्षे IIT-परिषदः दशम-समागमे तत्कालीनस्य IT-BHU इत्यस्य IIT-रूपेण परिवर्तनस्य अपि प्रस्तावः अभवत् तथा च IIT Council इत्यनेन तदर्थं समितिः नियुक्ता परन्तु राजनैतिककारणात् तदा इष्टं परिवर्तनं प्राप्तुं न शक्यते स्म।

२००१ तमे वर्षे IIT Roorkee परिवर्तनं IIT रूर्की इति कृतम् ।विगतकेषु वर्षेषु नूतनानां IIT-स्थापनस्य दिशि अनेकाः विकासाः अभवन् । २००३ तमे वर्षे अक्टोबर्-मासस्य १ दिनाङ्के प्रधानमन्त्री अटलबिहारीवाजपेयी "विद्यमानशैक्षणिकसंस्थानां उन्नयनं कृत्वा अधिकानि आईआइटी-निर्माणस्य योजनां घोषितवान् येषु आवश्यकप्रतिज्ञा क्षमता च वर्तते तदनन्तरं विकसितानां विकासानां कारणात् एस के जोशी समितिः, नवम्बर २००३ तमे वर्षे, पञ्चसंस्थानां चयनस्य मार्गदर्शनार्थं, ये आईआईटी-रूपेण परिणताः भविष्यन्ति, तेषां निर्माणं जातम् सरकारसमित्याः प्रारम्भिकसिफारिशानां आधारेण नूतनानि IIT-संस्थाः सम्पूर्णे देशे प्रसारणीयाः इति निर्णयः अभवत् ।

बाह्यानुबन्धाः सम्पादयतु