भारते निर्मीयन्ताम् ( /ˈbhɑːrətɛ nɪmjəntɑːm/) (हिन्दी: मेक इन इंडिया, आङ्ग्ल: Make in India) उत मेक् इन् इण्डिया इति कश्चन प्रकल्पः वर्तते । भारतसर्वकारस्य सुतरां महत्त्वपूर्णस्य प्रकल्पस्यास्य आरम्भः २०१४ तमस्य वर्षस्य सितम्बर-मासस्य पञ्चविंशतितमे (२५/०९/२०१४) दिनाङ्के अभवत् [१] । समग्राभियानस्य मूलप्रेरणास्रोतः पण्डितः दीनदलायः उपाध्यायः अस्ति । भारते निर्मीयन्ताम् इत्याकारकस्य प्रकल्पस्य आरम्भं कुर्वन् श्रीनरेन्द्रः अवदत्,

भारते निर्मीयन्ताम्
Make in India
भारते निर्मीयन्ताम् इत्यस्य प्रकल्पस्य प्रतीकः गिर-वनस्य सिंहः
दिनाङ्कः २५/०९/२०१४
स्थलम् नवदेहली, भारतम्
अनुष्ठातारः नरेन्द्र मोदी
भारतसर्वकारः
जालस्थानम् अधिकृतजालस्थानम्
क्रयणशक्तेः बाहुल्यम् अर्थात् अधिकाजीविका....
जनसामान्यस्य क्रयणशक्तौ वृद्धिः आवश्यकी । यतः तेन अभ्यर्थनायां वृद्धिः भविष्यति । अभ्यर्थनायां वृद्धौ सत्यां विकासः वेगवान् भविष्यति । निर्धनाः जनाः यावच्छीघ्रं मध्यमवर्गे अन्तर्भविष्यन्ति, तावच्छीघ्रं वैश्विकव्यवसायस्य नवीनाः अवसराः समुत्पत्स्यन्ते । सर्वेषाम् आवश्यकता अल्पमूल्यस्य निर्माणस्य, मनसेप्सितक्रयणस्य च अस्ति । क्रयणशक्तेः बाहुल्यम् अर्थात् अधिकाजीविका इति ।

इतिहासः सम्पादयतु

२०१४ तमस्य वर्षस्य अगस्त-मासस्य पञ्चदशे (१५/८२०१४) दिनाङ्के (स्वातन्त्र्योत्सवपर्वणि) स्वस्य भाषणे श्रीनरेन्द्रः अघोषयत्, शीघ्रं हि वयं मेक् इन् इण्डिया इत्याकारकस्य प्रकल्पस्य आरम्भं करिष्यामः इति । तस्याः घोषणायाः एकमासानन्तरमेव २०१४ तमस्य वर्षस्य सितम्बर-मासस्य पञ्चविंशतितमे (२५/९/२०१४) दिनाङ्के देहली-महानगरस्थिते विज्ञानभवने श्रीनरेन्द्रेण प्रकल्पस्यास्य घोषणा कृता । २०१४ तमस्य वर्षस्य दिसम्बर-मासस्य एकोनत्रिंशत्तमे (२९/१२/२०१४) दिनाङ्के प्रकल्पसम्बद्धायाः कार्यशालायाः आयोजनम् अभवत् । तस्याः कार्यशालायाः आयोजनं भारतसर्वकारस्य "औद्योगिकी नीतिः संवर्धनं च" इत्याख्यः विभागः (Department of Industrial Policy and Promotion) अकरोत् । तस्यां कार्यशालायां श्रीनरेन्द्रस्य आध्वर्यवे केन्द्रियमन्त्रिमण्डलं, सर्वेषां राज्यानां मुख्यमन्त्रिणः, अनेके उद्योगपतयः च भागं निरवहन् ।

क्षेत्राणि [२] सम्पादयतु

क्षेत्राणां नामानि
  1. स्वयंप्रेरितवाहनम् - ऑटोमोबाइल्
  2. खाद्यनिर्माणम् - फूड् प्रोसेसिंग्
  3. अक्षय्या उर्जा
  4. स्वयंप्रेरितवाहनस्य साधनानि
  5. सूचनाप्रौद्योगिकी - आईटी,
    व्यावसायिकप्रक्रियाप्रबन्धनं - बीपीएम् च
  6. मार्गः, राजमार्गश्च
  7. वैमानिकव्यवहारः एविएशन्
  8. चर्मोद्योगः
  1. अन्तरिक्षम्
  2. जैवप्रौद्योगिकी
  3. प्रचारमाध्यमानि, मनोरञ्जनञ्च
  4. वस्त्रम्
  5. रासायणिकम्
  6. खननम्
  7. औष्ण्यबलम् - थर्मल पावर
  8. निर्माणम्
  1. तैलं, रासायणिकवायुः - गैस् च
  2. पर्यटनम्, आतिथ्यं च
  3. रक्षाविनिर्माणम्
  4. औषधिनिर्माणम् - फार्मास्यूटिकल्स्
  5. कल्याणम्
  6. वैद्युतयन्त्राणि इलेक्ट्रिकल् मशीनरी
  7. पोताश्रयाः
  8. वैद्युती प्रणाली
  9. रेल्-मार्गः

उक्तेषु सर्वेषु क्षेत्रेषु भारते निर्मीयन्ताम् इति प्रकल्पेन क्रान्तिः भूयात् इति आशा अस्ति । अनेन भारतस्य आर्थिकवृद्धेः, करराजस्वस्य (Tax revenue) च स्थितिः सुदृढा भविष्यति इत्यपि मन्यते । सामान्यतः विकासस्य कालक्रमेण सह पर्यावरणस्य स्थितिः अति दयनीया, अवहेलिता च भवति । परन्तु प्रकल्पेऽस्मिन् पर्यावरणसंरक्षणस्यापि प्रावधानम् अन्तर्भवति ।

उद्देश्यानि सम्पादयतु

१. आर्थिकवृद्धिः

२. विदेशिनिवेशकानां भारते निर्माणकार्यारम्भः

३. भारतीयनिवेशक्षेत्रे वृद्धिः

४. नूतनप्रौद्योगिकीनाम् आगमनम्

५. कौशलविकासस्य अवसराः

६. मध्यमावधेः तुलनायां विनिर्माणस्य क्षेत्रे १२-१४ प्रतिशतं वृद्धिः

७. भारते स्वदेशीयनिर्माणस्य सहभागिता २०२२ पर्यन्तं १६ तः २५ प्रतिशतं भवेत्

८. २०२२ पर्यन्तं भारते विनिम्राणक्षेत्रेण दशकोटिः नूतनाजीविकानां निर्माणम्

प्रोत्साहनात्मकम् सम्पादयतु

भारते निर्मीयन्ताम् इत्यस्मिन् प्रकल्पे सर्वे सुलभरीत्या निवेशं कर्तुं प्रभवेयुः इत्युद्देशेन भारतसर्वकारेण अनेके नवीननियमाः उद्घोषिताः । अधिकारपत्रस्य (Licence) निर्माणम् अन्तर्जालमाध्येन आरब्धम् । अधिकारपत्रस्य वैधतायाः समयसीमां वर्धयित्वा वर्षत्रयं निर्धारितम् । अनेके अन्ये नियमाः अपि निवेशकेभ्यः अनुकूलिताः भारतसर्वकारेण ।

२०१४ तमस्य वर्षस्य अगस्त-मासे भारतीयमन्त्रिपरिषदा प्रत्यक्षविदेशिनिवेशस्य (Foreign Direct Investment (FDI)) नियमेषु अनेकानि परिवर्तनानि कृतानि । रक्षाक्षेत्रे ४९ प्रतिशतं, रेल-मार्गक्षेत्रे १०० प्रतिशतं च प्रत्यक्षविदेशिनिवेशाय अनुमतिः प्रदत्ता ।

प्रतिक्रियाः सम्पादयतु

२०१५ तमस्य वर्षस्य जनवरी-मासे स्पाइस् इत्याख्या संस्था अकथयत्, सा स्वजङ्गमदूरभाषयन्त्रस्य निर्माणकार्याय एकस्याः कार्यशालायाः आरम्भम् उत्तरप्रदेशराज्येषु करिष्यति इति । तस्यै कार्यशालायै ५०० कोटिरूप्यकाणां निवेशं करिष्यति सा संस्था । सहमतिज्ञापकपत्रे (Memorandum of understanding)

 

हस्ताक्षरं कृत्वा पक्षद्वयेन अर्थात् स्पाइस्-संस्थया, उत्तरप्रदेशस्य सर्वकारेण च कार्यशालायाः निर्माणप्रक्रियायै कटिबद्धता प्रदर्शिता । [३]

२०१५ तमस्य वर्षस्य जनवरी-मासे सैम्सङ्ग-संस्थायाः प्रशासकः ह्युंगचिंग होंग कालराज मिश्र-महोदयश्च एम् एस् एम् ए इत्यस्य सहभागित्वं स्वीकृत्य १० "MSME-Samsung Technical"-शालानां भारते आरम्भविषयिणीं मीमांसां कर्तुम् अमिलताम् [४] । फरवरी-मासे सैमसङ्ग-संस्थायाः प्रतिनिधिः अवदत्, उत्तरप्रदेशराज्यस्य नोयडा-महानगरे वयं 'सैमसङ्ग झेड् १'-जङ्गमदूरवाण्याः निर्माणाय कार्यशालायाः आरम्भं करिष्यामः इति [५]

२०१५ तमस्य वर्षस्य फरवरी-मासे हिटाचि-आख्या संस्था प्रत्यजानात्(प्रतिज्ञाम् अकरोत्), अस्माकं संस्था भारते १०,००० तः १३,००० सङ्ख्याकान् वृत्त्यवसरान् उद्भाविष्यति । २०१३ तमे वर्षे भारतात् अस्माकं संस्थायाः आयः १०० अर्बुदम् (बिलयन्) आसीत्, तस्मिन् वृद्धिं कृत्वा वयं २१० अर्बुदं (बिलयन्) करिष्यामः । २०१६ तमे वर्षे ओटो-कोम्पोनट्स्-कार्यशाला अस्माभिः चेन्नै-महानगरे आरप्स्यते [६]

२०१५ तमस्य वर्षस्य फरवरी-मासे बेङ्गळुरु-महानगरे "संशोधनम् एवं निर्माणकार्यम्" इत्याख्यायाः कार्यशालायाः आरम्भं हौरी-नामिका संस्था अकरोत् । तस्यै कार्यशालायै सा संस्था १७० कोट्यात्मक (मिलियन् डॉलर्) धनराशिं व्ययीकृतवती [७][८]

फरवरी-मासे 'मरिन् प्रोट्यूस् एक्स्पोर्ट् टेवलोपमेन्ट् ऑथोरिटि'-संस्थया उद्घोषितम् यत्, वयं भारतीयेभ्यः जलवृश्चिकस्य (shrimp) अण्डान् दातुम् उद्युक्ताः स्मः [९] इति ।

२०१५ तमस्य वर्षस्य मार्च-मासे सोनि-संस्थायाः अध्यक्षः केनिचिरो हिबि अवदत्, वयम् अस्माकम् एकां जङ्गमदूरभाषयन्त्रस्य निर्माणकार्यशालां भारते स्थापयिष्यामः इति [१०]

सम्बद्धाः लेखाः सम्पादयतु

उद्धरणम् सम्पादयतु

  1. http://pmindia.gov.in/hi/news_updates/प्रधानमंत्री-ने-मेक-इन-इ/
  2. "संग्रह प्रतिलिपि". Archived from the original on 2015-04-08. आह्रियत 2015-04-16. 
  3. "Spice Group announces Rs 500 crore investment to build mobile manufacturing unit in UP". DNA India. 28 January 2015. आह्रियत 27 February 2015. 
  4. "MSME-Samsung Technical School to promote 'Make in India'". Business Standard. 15 January 2015. आह्रियत 2 March 2015. 
  5. "Samsung launches new 4G phones, says still on top in India". The Indian Express. 17 February 2015. आह्रियत 2 March 2015. 
  6. "Hitachi keen to push ‘Make in India’ programme". The Hindu. 16 February 2015. आह्रियत 27 February 2015. 
  7. "China's Huawei makes $170 million "Make in India" investment". Reuters. 5 February 2015. Archived from the original on 15 February 2015. आह्रियत 2 March 2015. 
  8. "Huawei India opens new R&D campus in Bengaluru". Deccan Herald. 5 February 2015. आह्रियत 2 March 2015. 
  9. "MPEDA keen on producing ‘Make in India’ shrimp seed". The Hindu. 1 February 2015. आह्रियत 27 February 2015. 
  10. "Sony to set up factory for TVs, mobile phones". The Economic Times. 5 March 2015. आह्रियत 9 March 2015. 

अधिकवाचनाय सम्पादयतु

भारते निर्मीयन्ताम् Archived २०१५-०४-२१ at the Wayback Machine

"https://sa.wikipedia.org/w/index.php?title=भारते_निर्मीयन्ताम्&oldid=481706" इत्यस्माद् प्रतिप्राप्तम्