रंजीतसिंहजी ।

Ranjith Singhji
औद्यमिकसंस्थानम् Sports
वर्गः Cricket
मुख्यकार्यालयः , India

पूर्ण नाम: कुमार श्री रंजीतसिंहजी

...
....

जन्म : १० सितम्बर १८७२, सरोदर, काठियावर, भारत

गेन्दबाजीशैली : २ अप्रैल १९९३, जामनगर महल, भारत

प्रमुखदलानि : इङ्ग्लैण्ड्, केम्ब्रिजविश्वविद्यालयः, लण्डन्-मण्डलम्

बल्लेबाजीशैली : दक्षिणहस्तस्य बल्लेबाजी।

उपलब्धयः : प्रथमः भारतीयः यः टेस्ट् क्रिकेट् क्रीडितवान् (इङ्ग्लैण्डस्य प्रतिनिधित्वं कृतवान्) ।

कुमार श्री रंजीतसिंहजी विभाजी जडेजा, लोकप्रिय रूप से के. रञ्जित्सिन्हजी अथवा रणजी, एकः भारतीयः टेस्ट् क्रिकेट्-क्रीडकः आसीत् यः आङ्ग्ल-टेस्ट्-क्रिकेट्-दलस्य प्रतिनिधित्वं करोति स्म । सर्वकालिकस्य उत्तमबल्लेबाजानां मध्ये एकः इति गण्यते सः महतीं संख्यां धावनं कर्तुं समर्थः अभवत् तथा च क्रिकेट्-क्रीडायां केचन अद्वितीयाः आघाताः अपि प्रविष्टवान् । भारतीयघरेलुक्रिकेट्-क्रीडायाः प्रसिद्धतमा महत्त्वपूर्णा च स्पर्धा तस्य नाम रंजी-ट्रॉफी इति नामाङ्किता अस्ति । पटियालानगरस्य महाराजभूपिन्दरसिंहः १९३५ तमे वर्षे अस्य स्पर्धायाः आरम्भं कृतवान् ।


प्रारम्भिक जीवन -

“क्रिकेट्-क्रीडकानां कृष्णराजकुमारः” इति नाम्ना प्रसिद्धः रञ्जित्सिन्हजी १८७२ तमे वर्षे सितम्बर्-मासस्य १० दिनाङ्के गुजरात-नगरस्य राजपरिवारे जन्म प्राप्नोत् । सः राजकोट्-नगरस्य राजकुमार-महाविद्यालये, केम्ब्रिज-विश्वविद्यालये च हैरो-एण्ड्-त्रिनिटी-महाविद्यालये च शिक्षां प्राप्तवान् ।

टेस्ट क्रिकेट पदार्पण -

सः टेस्ट् क्रिकेट्-क्रीडायां पदार्पणं कृतवान् यत् १८९६ तमे वर्षे जुलै-मासस्य १६ दिनाङ्के म्यान्चेस्टर-नगरे इङ्ग्लैण्ड्-ऑस्ट्रेलिया-योः मध्ये टेस्ट्-क्रीडायाः कृते क्रीडितः । सः अस्मिन् मेलने इङ्ग्लैण्ड्-देशस्य प्रतिनिधित्वं कृत्वा इङ्ग्लैण्ड्-देशस्य कृते टेस्ट्-क्रीडां कर्तुं प्रथमः भारतीयः अभवत् । अस्मिन् मेलने सः द्वयोः पारीयोः क्रमशः ६२ रनस्य १५४ रनस्य (नॉट् आउट्) च कृतवान् । रञ्जित्सिन्हजी अरूढिवादीनां युक्तीनां, शीघ्रप्रतिक्रियाणां च कृते प्रसिद्धः आसीत् ।

१८९७-९८ तमे वर्षे आस्ट्रेलिया-देशस्य यात्रायां सः ६०.८९ धावनस्य औसतेन ११५७ धावनाङ्कान् प्राप्तवान् । १८९९-१९०३ यावत् सः ससेक्स-क्लबस्य कृते ५ वर्षाणि यावत् क्रीडितः, परन्तु केषाञ्चन दायित्वानाम् कारणात् १९०४ तमे वर्षे पुनः भारतं प्रति प्रत्यागन्तुम् अभवत् । सः प्रायः ५ वर्षाणि यावत् क्रीडितुं न शक्तवान् किन्तु १९०८, १९१२ तमे वर्षे ग्रीष्मर्तौ क्रीडितवान् ।


अन्तिमपरीक्षाक्रीडा -

रञ्जित्सिन्हजी १९०२ तमे वर्षे जुलै-मासस्य २४ दिनाङ्के म्यान्चेस्टर-नगरे आस्ट्रेलिया-विरुद्धं अन्तिमं टेस्ट्-क्रीडां कृतवान्, तस्मिन् मेलने केवलं ६ रनस्य स्कोरं कर्तुं समर्थः अभवत् ।

समग्र प्रदर्शन -

टेस्ट्-क्रिकेट्-क्रीडायाः सम्पूर्णे काले रञ्जित्सिन्हजी १५ टेस्ट्-क्रीडाः क्रीडित्वा २ शतकानि ६ अर्धशतानि च सहितं ९८९ रनस्य स्कोरं कृतवान्, यत्र औसतेन ४४.९५ रनाः, १७५ रनस्य उच्चः स्कोरः च अभवत् सः टेस्ट् क्रिकेट्-क्रीडायाः कालखण्डे १ विकेट् गृहीतवान्, ३९ रनाः दत्तवान् ।

यथावत् प्रथमश्रेणीक्रिकेट्-क्रीडायाः विषयः अस्ति, रञ्जित्सिन्हजी स्वस्य करियरकाले ३०७ प्रथमश्रेणीक्रिकेट्-क्रीडाः क्रीडितः, ७२ शतकानि १०९ अर्धशतकानि च सहितं २४६९२ रनस्य स्कोरं कृतवान्, यत्र औसतेन ५६.३७ धावनाङ्काः, २८५ रनाः (नॉट आउट्) च उच्चाः स्कोराः प्राप्ताः ।

अन्ये उपलब्धयः -

१९०७ तमे वर्षे मार्चमासे रञ्जित्सिन्हजी नवनगरस्य महाराजजमसाहेबः इति घोषितः, स्वप्रजानां मध्ये दयालुः शासकः च सिद्धः अभवत् । सः राष्ट्रसङ्घस्य भारतस्य प्रतिनिधित्वं अपि कृतवान्, आधिकारिकतया च कर्णेल एच्.एच्.श्री सर रंजितसिंहजी विभाजी, नवनगरस्य जामसाहबः इति उच्यते स्म । क्रिकेट्-विशेषज्ञः नेविल् कार्डस् इत्यनेन क्रिकेट्-क्रीडायाः ‘Midsummer Night’s Dream’ इति उल्लेखः कृतः । भारतस्य घरेलुलीगः इति रञ्जी-ट्रॉफी १९३४ तमे वर्षे तस्य नामकरणं कृतम् ।

१९३३ तमे वर्षे एप्रिल-मासस्य द्वितीये दिनाङ्के भारतस्य जामनगर-प्रासादे रञ्जित्सिन्हजी-महोदयस्य मृत्युः अभवत् । सः आजीवनं अविवाहितः एव स्थितवान् ।


अन्तिम नियमित ऋतु -

पत्रकारितायाः लेखनस्य च माध्यमेन स्वस्य काश्चन आर्थिकचिन्तानां निवारणं कृत्वा रञ्जित्सिन्हजी क्रिकेट्-क्रीडायां पुनः आगन्तुं समर्थः अभवत् । पूर्वस्य ऋतुस्य इव १९०३ तमे वर्षे क्रिकेट्-क्रीडायाः अपि मौसमेन दुर्प्रभावः अभवत्, यस्य परिणामेण अनेके कठिनाः बल्लेबाजी-क्रीडाङ्गणाः अभवन् । रञ्जित्सिन्हजी ५६.५८ इति क्रमेण १,९२४ धावनाङ्कान् कृत्वा राष्ट्रियबल्लेबाजीसरासरीयां द्वितीयस्थानं प्राप्तवान्, परन्तु तस्य स्थिरता पूर्ववर्षेषु कदापि न मेलति स्म, तस्मात् सः स्वस्य रूपेण कुण्ठितः अभवत् सः ससेक्स-क्लबस्य कृते अधिकनियमितरूपेण क्रीडति स्म, केवलं द्वौ मेलौ अपि त्यक्तवान् किन्तु क्लबस्य प्रति न्यूनीकृतप्रतिबद्धतां प्रदर्शितवान्, डिसेम्बरमासे कप्तानपदस्य त्यागपत्रं च दत्तवान्, फ्रायः भूमिकां स्वीकृतवान् मन्दप्रारम्भस्य अनन्तरं रञ्जित्सिन्हजी स्वस्य रूपं प्राप्य प्रमुखकाउण्टीनां विरुद्धं बृहत् स्कोरं कृतवान् यावत् जुलैमासे आकृष्टमांसपेशी तस्य रूपं प्रभावितं न कृतवान् कठिनपिचः तम् सामान्यतः अधिकं रक्षात्मकं क्रीडितुं बाध्यं कृतवन्तः तथा च द्वे अवसरे मन्दं स्कोरं कृत्वा जनसमूहाः तस्य उपहासं कृतवन्तः । स्वस्य द्विशतकं न सम्पन्नं यावत् एकं ससेक्स-पारीं दीर्घं कर्तुं तस्य निर्णयस्य अपि प्रेस-पत्रिकाः आलोचनां कृतवन्तः, येन तस्य दलस्य विजयस्य सम्भावनाः प्रतिकूलरूपेण प्रभाविताः अभवन् पृथक् पृथक् मेलनेषु लेन् ब्राउण्ड्, वाल्टर मीड् च, ये गेन्दबाजाः पूर्ववर्षेषु तं कष्टं दत्तवन्तः, उभौ अपि तस्य विकेटं गृहीतवन्तौ, ततः पूर्वं तस्य बहुधावनं कृतवान् तस्मिन् शिशिरे आस्ट्रेलियादेशस्य एमसीसी-भ्रमणार्थं रञ्जित्सिन्हजी इत्यस्य विचारः नासीत्, यद्यपि अनेके प्रमुखाः शौकियाः अनुपलब्धाः आसन्; अपि तु भारतं प्रत्यागतवान् । तत्र सः नवनगरसिंहासनस्य उत्तराधिकारविषये अधिकानि जिज्ञासां कृत्वा आङ्ग्लाधिकारिभिः सह मिलितवान् । विद्यालयदिनानां परिचितस्य मंसूरखचरस्य ऋणं, तथैव जूनागढस्य नवाबस्य ऋणं च कृत्वा तदनन्तरं ऋतुकाले इङ्ग्लैण्ड्देशं प्रति प्रत्यागन्तुं शक्नोति स्म I

१९०४ तमे वर्षे रञ्जित्सिन्हजी चतुर्थवारं बल्लेबाजीसरासरीयां नेतृत्वं कृतवान्, सः ७४.१७ रनेन २०७७ धावनाङ्कान् कृतवान् । जून-अगस्त-मासयोः मध्ये दशसप्ताहात्मके क्रमे सः अष्टशतानि पञ्च पञ्चाशत् च कृतवान्, यत्र प्रबल-आक्रमणानां, अग्रणी-काउण्टीनां च विरुद्धं पारीः अपि अभवन् अस्मिन् लङ्काशायर-विरुद्धं २०७ नॉट-आउट् इति सर्वोच्च-अङ्कः अन्तर्भवति स्म यत्र विस्डेन् इत्यनेन निवेदितं यत् "तस्मिन् उत्तम-प्रदर्शने प्रथम-कन्दुकात् अन्तिम-पर्यन्तं सः उत्कृष्टतायाः उच्चतम-पिच-मध्ये आसीत्, ततः परं बल्लेबाजी-कला गन्तुं न शक्नोति" इति परन्तु सः कुलम् अष्टौ ससेक्स-क्रीडाः त्यक्तवान्, येन तस्य प्रतिबद्धताः अन्यत्र भवितुं आरब्धाः इति सूचितम् । अपि च, तस्य बहवः धावनाः अल्पमहत्त्वपूर्णेषु मेलनेषु आगताः, काउण्टी चॅम्पियनशिपस्य दबावात् दूरम् । प्रारम्भे लॉर्ड्स्-क्लबस्य जेंटलमेन्-क्लबस्य कृते क्रीडितुं न आमन्त्रितः, सः अन्तिमनिमेषस्य प्रतिस्थापनं कृतवान्, तदनन्तरं दलस्य कप्तानः अभवत् । केभ्यः समीक्षकैः तस्य उत्तमपारीषु अन्यतमः इति मन्यमानः तस्य १२१ रनस्य पारी अन्तिमपारीषु असम्भाव्यं ४१२ रनस्य स्कोरं कृत्वा प्लेयर्स्-क्लबं पराजयितुं साहाय्यं कृतवान् यदा ऋतुः उत्सवक्रीडानां श्रृङ्खलायाम् समाप्तः, यद्यपि तदा तत् न ज्ञातम् आसीत् तथापि रञ्जित्सिन्हजी इत्यस्य नियमितक्रिकेट्-क्रीडकत्वेन कार्यक्षेत्रं प्रभावीरूपेण समाप्तम् I

सम्बद्धाः लेखाः सम्पादयतु

"https://sa.wikipedia.org/w/index.php?title=रंजीतसिंहजी&oldid=475683" इत्यस्माद् प्रतिप्राप्तम्