"नल्गोण्डामण्डलम्" इत्यस्य संस्करणे भेदः

{{Infobox Indian jurisdiction |native_name=Nalgonda, Andhra Pradesh |nickname='Nilagiri' |type=city |latd=17.05|longd=79.27... नवीनं पृष्ठं निर्मितमस्ति
(भेदः नास्ति)

०६:२१, १२ एप्रिल् २०१२ इत्यस्य संस्करणं

Nalgonda, Andhra Pradesh
'Nilagiri'
—  city  —
Nalgonda, Andhra Pradesh
Location of Nalgonda, Andhra Pradesh
in आन्ध्रप्रदेशराज्यम्
निर्देशाङ्काः

१७°०३′उत्तरदिक् ७९°१६′पूर्वदिक् / 17.05°उत्तरदिक् 79.27°पूर्वदिक् / १७.०५; ७९.२७

देशः भारतम्
भूप्रदेशः तेलङ्गाणः
राज्यम् आन्ध्रप्रदेशराज्यम्
मण्डलम् नल्गोण्डामण्डलम्
MLA कोमतिरेड्डि वेङ्कटरेड्डि
MP गुतसिकन्दर् रेड्डि
सांसदक्षेत्रम् नल्गोण्डालोकसभा
जनसङ्ख्या १३५,१६३ (2011)
व्यावहारिकभाषा(ः) तेलुगु, उर्दू
समयवलयः IST (UTC+05:30)
विस्तीर्णम्

• औन्नत्यम्


421 मीटर (1,381 फ़ुट)

इतिहासः

बहुभिः राजवंशीयैः पालितमिदं नीलगिरिः इति व्यवहृतं मण्डलं नल्गोण्डा । काकतीयराजाः, शातवाहनाः, कदम्बवंशजाः, चालक्याः , मोघल्-राजाः च पालकेषु प्रमुखाः । १९०५ तमवर्षपर्यन्तं वरङ्गल् मेदक् इति मण्डलयोः मध्ये सम्मिलितम् आसीत् । निजां-विरोधिकरणोद्यमे सप्रश्रयं भागः स्वीकृतः अस्य मण्डलस्य सामाजिकैः । भौगोलिकम् अस्य मण्डलस्य प्राग्दिशि खम्मम् कृष्णा च मण्डले, पश्चिमायां रङ्गारेड्डि – भाग्यनगर- मण्डले, दक्षिणे महबूबनगरमण्डलं च सीमायां वर्तन्ते । राज्यवैशाल्ये ५.१७% भूम्याम् इदं मण्डलं विस्तृतम् । अरण्यम् ५.८३% वर्तते । ७५% कृषिभूमिः अस्ति । नागार्जुनसागर- वामकुल्याभ्यः सस्यभूमये जलं प्रेष्यते ।

कृषिः वाणिज्यं च

कार्पासः, मरीचिकाः, कलायः, इत्यादीनां विरलतया सेद्यं क्रियते । मण्डलं पारिश्रामिकक्षेत्रे प्रकृतं न प्रवर्तते । सिमेण्ट्-कर्मागाराणि, दोण्डपाडु – वाडपल्ली केहपल्लीप्रान्तेषु वर्तन्ते । पोयम्पल्ली-हस्तकलाशाटिकाः प्रसिध्दाः ।

वीक्षणीयस्थलानि

यादगिरि-लक्ष्मीनरसिंहस्वामि- देवालयः, भुवनगिरिदुर्गम्, मिट्टपल्लि-नृसिंहदेवालयः, नागार्जुनसागरवारधिः, जनगामसमीपस्थाः बौध्दस्तूपाः इत्यादीनि पर्याटकस्थलानि विराजन्तेऽस्मिन् मण्डले । मण्डलमिदं पञ्चनारसिंहक्षेत्रम् इति प्रसिद्धम् ।

तालूकाः

१. यादगिरिगुट्ट, २.आलेरु, ३. राजापेट्, ४. तुर्कपल्लि, ५. भुवनगिरिः, ६. बोम्मलरामारम्, ७. पोचम्पल्लि, ८. बीबीनगरम्, ९. रामन्नपेट्, १०. वेलिगोण्ड, ११. चौटुप्पल्, १२. मोत्कूर्, १३. आत्मकूरु, १४. गुण्डाल, १५. तुङ्गतुर्ति, १६. तिरुमलगिरिः, १७. नूतनकलु, १८. अर्वपल्लि,१९. सूर्यापेट, २०. पेनपहाड् , २१. आत्मकूरु, २२. मोते, २३. चेवेमुल, २४. नक्रेकल्, २५. केतेपल्लि, २६. षालि गौरारम्, २७. कट्टङ्गूरु, २८. चेन्दूर्, २९. मुनुगोडु, ३०. नारायणपूरम्, ३१. नल्गोण्ड, ३२. नार्कट्पल्लि, ३३. कानगल्, ३४. तिप्पर्ति, ३५. चिट्याल्, ३६. नाम्पल्लि, ३७. चिन्तपल्लि, ३८. गुर्रम्पोडे, ३९. मर्रिगूड, ४०. देवरकोण्ड्, ४१. पेद्द अरिसेर्लपल्लि, ४२. चन्दम्पेट्, ४३. गुण्ड्लपल्लि, ४४. निडमानूरु, ४५. पेद्दपूर्, ४६. हालिय(अनुमुल), ४७. त्रिपुरारम्, ४८. मिर्यालगूड्, ४९. दामर्लचेर्ल्, ५०. वेमुलपल्लि, ५१. हुजूर्नगर्, ५२. नेरेडुचर्ल्, ५३. गर्डेपल्लि, ५४. मेट्टम्पल्लि, ५५. कोदाड्, ५६. मेल्लचेरुवु, ५७. चिलुकूरु, ५८. नडि गूडेम्, ५९. मुनगाल ।

"https://sa.wikipedia.org/w/index.php?title=नल्गोण्डामण्डलम्&oldid=189581" इत्यस्माद् प्रतिप्राप्तम्