"पञ्चभूतानि" इत्यस्य संस्करणे भेदः

(लघु) clean up using AWB
पङ्क्तिः १:
'''पञ्चभूतानि''' ब्रह्माण्डनिर्माणे कारणीभूतानि इति हिन्दू, [[बौद्धधर्मः|बौद्धधर्मयोश्च]] अभिप्रायः सिद्धान्तश्च। एतदर्थमेव प्रपञ्च इति व्यवहारः लोके अस्ति। भारतीयनाम् आध्यात्मिकपरम्परायाम् उल्लिखितरीत्या [[आयुर्वेदः]], [[वास्तुशास्त्रम्|वास्तुकला]], उन्नतप्रज्ञा च मूलभूतानि पञ्चभूतानि भवन्ति । पुरातनकालादारभ्य पवित्रग्रन्थेषु पञ्चभूतानां विशये उल्लेखाः सन्ति ।
==पञ्चभूतानि==
एतानि पञ्चभूतानि विश्वे मूलवस्तूनि भवन्ति। विश्वे तथा देहेच समप्रमाणे पञ्चभूतानि भवन्ति। पञ्चभूतानां विश्वे देहे च यदा समप्रमाणेन व्यत्यासो जायते तदा प्राकृतिकदोषाः सम्भवन्ति । एवं देहे रोगादीनाम् अभिव्यक्तिश्च भवंति ।
पङ्क्तिः ६६:
:# [[आकाशम्]]
==पञ्चभूतक्षेत्राणि==
भारते पञ्चभूतानां द्योतकानि पञ्च क्षेत्राणि सन्ति। एतेषां “पञ्चभूतक्षेत्राणि”"पञ्चभूतक्षेत्राणि” इति व्यवहारः अस्ति। प्रत्येकस्य पृथिव्यादीनां भूतानाम् एकैकं क्षेत्रं निर्दिष्टम् अस्ति।
{| class="wikitable"
|-
"https://sa.wikipedia.org/wiki/पञ्चभूतानि" इत्यस्माद् प्रतिप्राप्तम्