श्रीकृष्ण: नारायण:

श्रीकृष्ण: नारायण:



योजकस्य भाषासामर्थ्यम्
இந்த பயனர் தமிழைத் தாய்மொழியாகக் கொண்டவர்.
sa-2एषः उपयोजकः सरलतया संस्कृतेन लेखितुं शक्नोति ।
en-5This user is able to contribute with a professional level of English.
kn-1ಈ ಸದಸ್ಯನಿಗೆ ಸರಳ ಕನ್ನಡ ತಿಳಿದಿದೆ
te-1తెలుగు లో రాయగలిగే సాధారణ పరిజ్ఞానం ఉంది
hi-2यह सदस्य हिन्दी भाषा का मध्यम स्तर का ज्ञान रखते हैं।
भाषानुगुणं योजकाः अन्विष्यन्ताम्


मम उपयोग्तृपृष्ठे स्वागतम्। मम नाम श्रीकृष्ण: नारायण:', भारतदेशे तमिल् नाडु राज्ये चेन्नै महानगरस्य निवासि अस्मि । अहं भारते (सलेम, कोयम्बटूर, चेन्नई), संयुक्त अरब अमीरियराज्यानि (दुबई) च सामान्य बीमा उद्योगे प्राय: षट्त्रिम्शत् वर्षाणि यावत् अस्मि कार्यं कृत्वा अधुना करियर् विरामं प्राप्नोति। यद्यपि अहं २०१० त: विकिपीडिया सह सम्बन्ध: अस्मि अद्यतनीपर्यन्तं मम योगदानं न्यूनतमम् आसीत्। तमिल् विकिपीडियाया: तञ्जावूर् नगरे तमिल् विश्वविद्यालये २४ सितम्बर् २०२३ दिनाङ्के आयोजितम् २० वर्षस्य उत्सवे प्रतिनिधिरूपेण भागं ग्रहितुं मम अवसर: प्राप्त:। अयं कार्यक्रम: मम प्रेरणाम् अयच्छत् यत् अहं यथाशक्ति साहाय्यं कर्तुं मम इच्छां पुन: प्रज्वलितुँ शक्नोमि।

सहकारिणां विकिपीडियानां सहायक: सहकारी च व्यवहार: आनन्ददायक: अस्ति। तेषां निश्चय: दर्शयति यत् तेषां लक्ष्यसाधने यत् किमपि बाधकं भवति तस्य निराकरणाय यत्किमपि करणीयं तत् करिष्यन्ति इति। तञ्जावूर् कार्यक्रमे मयासह संवादं कृतवन्त: अधिकांशेषु जनासु एषा मनोवृत्ति: प्रतिबिम्बिता आसीत्। एषा प्रशंसनीया मनोवृत्ति: समाजाय यत् हितं कर्तुं शक्नुवन्ति तत् कर्तुं प्रबलस्य आवेगस्य परिणाम: भवेत्।

जनस्य स्वैच्छिकसेवायाम् आधारेण विकिपीडिया शिक्षाप्रवर्धनं ज्ञानप्रसारणं च विशालं दत्तांशकोशं निर्माय मानवताया: महतीं सेवां क्रियते। अस्य गौरव: प्रत्येकस्य विकिपीडियाया: मुखस्य उपरि प्रकाशमान: दृश्यते।

मम दृष्ट्या विकिपीडिया जनसामानस्य कृते ज्ञानस्य निधि: अस्ति। सूचनानां धनं दातुं शक्नुवन्तं मुक्तश्रोद्धविश्वकोशं निर्मातुं कोऽपि साधारण: पराक्रम: नास्ति। एतेन ज्ञानविषये संस्कृतसुभाषितस्य[१] स्मरणं भवति। अत्र अभिलेख: अस्ति।

न चोरहार्यं न राजहार्यं।
न भ्रातृभाज्यं न च भारकारि।
व्यये कृते वर्धते नित्यम्।
विद्याधनं सर्वे धनात् प्रधानम्॥

भावार्थ: शिक्षा सर्वेभ्य: श्रेष्टं धनम्। न कश्चित् तत् हरितुं शक्नोति, न शासक: तत् ग्रहितुं शक्नोति। भ्रातृभ्रातृषु अविभाज्यम्, अभारितम् च अस्ति। इदं निरन्तरं सुदृढं भवति। भवन्त: यथा यथा अधिकं भागं कुर्वन्ति तथा तथा तस्य विस्तार: भवति।

सन्दर्भ: सम्पादयतु

  1. शर्मा, काशिनाथ् (1880). सुभाषित रत्न भाण्डागरम्. निर्ण्णय् सागर् प्रेस्स्. 

यात्रा सम्पादयतु

अहं विश्वस्य यात्रां बहु रोचयामि, तथा च निन्मलिखितदेशान् गतवान् येषु अहं मम गृहदेशात् भारतात् बहि: केवलं संयुक्त अरब् अमीरियराज्यानि एव निवसन् आसीत्।
"https://sa.wikipedia.org/w/index.php?title=सदस्यः:Sree1959&oldid=482373" इत्यस्माद् प्रतिप्राप्तम्