स्वागतपत्रम्

तव मार्गदर्शनाय विद्यन्ते एतानि पृष्ठानि

 विकिपीडियायाः परिचयः


 देवनागरीलिप्या कथं लेखनीयम्?


 नवागतेभ्यः परिचयः


 स्वशिक्षा


 वि-पत्र-पञ्जीकरणं करोतु


-தமிழ்க்குரிசில் (चर्चा) १३:२६, ७ नवम्बर् २०१३ (UTC)

लेखस्य शीर्षकम् सम्पादयतु

सं-वकि-जालस्थानं जनसामान्यानाम् उपयोगाय । संस्कृतसंवर्धनम् अस्माकं लक्ष्यम् अस्ति । अतः वयम् अत्र योजकत्वेन स्वेच्छया कार्यं कुवन्तः स्मः । परन्तु यदि सं-विकि-जालस्थानस्य नीतिप्रक्रियायां वयं भागं न वहामः चेत्, नवागन्तुकेभ्यः भ्रमाः उद्भवन्ति । नीतेः अभावात् पुरातनाः स्वच्छन्दतया निर्णयान् स्वीकुर्वन्ति । तेन सं-वकि-जालस्थानस्य अधिकृततायाः विषये प्रश्नार्थचिह्नं भविष्यति । अतः अहं विनतिं कुर्वन् अस्मि यत्, "विकिपीडिया:विचारमण्डपम्_(नयरूपीकरणम्)#लेखस्य शीर्षकम् एत्यत्र नीतिप्रक्रियायां भागम् ऊह्य स्वदायित्वस्य वहनं कुर्वन्तु" इति । NehalDaveND (✉✉) ११:४६, २० जुलाई २०१४ (UTC)

लेखने दोषः सम्पादयतु

प्रणमामि । भवता लिख्यमानं सर्वं विकि-जालस्थाय बहु लाभकरमस्ति । परन्तु केचन सामान्याः दोषाः नवीनैः आचर्यन्ते तथा भवता अपि आचरिताः । भवता लिखितेषु लेखेषु विसर्गस्य (ः) स्थाने कोलन(:) इत्यस्य प्रयोगः जायमानः अस्ति । भवता लिखिताः लेखाः परिष्कर्तुं भवान् स्वयमेव समर्थः । अहं विकि-जालस्थानस्य लाभाय भवतां मार्गदर्शनं कुर्वन् अस्मि । किमपि वक्तुम् इच्छिति चेत्, अत्र सम्भाषणं कर्तुं शक्नोति । लेखनसाहाय्यार्थाम् अत्र पश्यतुॐNehalDaveND १२:२६, २९ जनवरी २०१५ (UTC)उत्तर दें

नमस्ते अनुदान सिंहजी... ये लेख आपने कब और कैसे बनाया? मुझे इस विषय में अत्यन्त जिज्ञासा है, कृपया बताएँ। अस्तु। ॐNehalDaveND ११:२९, २७ मार्च २०१७ (UTC)

नेहल दवे जी , यह लेख मुझे हिन्दी विकी पर बना-बनाया मिल गया था। वहाँ इसे 'पूर्णतः दूसरी भाषा में लिखा हुआ' कहकर हटाने का टैग लगा था। मैने वहाँ से कॉपी करके थोड़ा-बहुत परिवर्तन करके यहाँ रख दिया।--अनुनाद सिंह (चर्चा) ११:४५, २७ मार्च २०१७ (UTC)
तभी मैं सोचुं अनुनादमहोदय... कि 23 को भोपाल में सं.वि.कार्यशाला थी तब ये लेख मेरे सामने स्थापित किया गया था। परन्तु आपका खाता देख कर चक्कर आ गये। अब स्थिति स्पष्ट हुई। धन्यवाद। ॐNehalDaveND ११:५३, २७ मार्च २०१७ (UTC)