स्वागतपत्रम्

तव मार्गदर्शनाय विद्यन्ते एतानि पृष्ठानि

 विकिपीडियायाः परिचयः


 देवनागरीलिप्या कथं लेखनीयम्?


 नवागतेभ्यः परिचयः


 स्वशिक्षा


 वि-पत्र-पञ्जीकरणं करोतु


‌-Sayant Mahato (चर्चा) १३:५५, १४ मई २०१४ (UTC)

स्वागतम् सम्पादयतु

आन्ध्रप्रदेशस्य मण्डलेषु भवता क्रियमाणानि कार्याणि उपयोगीनि विद्यन्ते । धन्यवादः । कृपया कार्यम् अनुवर्तताम् । - Shubha (चर्चा) ०४:०२, १५ मई २०१४ (UTC)

लेखस्य शीर्षकम् सम्पादयतु

सं-वकि-जालस्थानं जनसामान्यानाम् उपयोगाय । संस्कृतसंवर्धनम् अस्माकं लक्ष्यम् अस्ति । अतः वयम् अत्र योजकत्वेन स्वेच्छया कार्यं कुवन्तः स्मः । परन्तु यदि सं-विकि-जालस्थानस्य नीतिप्रक्रियायां वयं भागं न वहामः चेत्, नवागन्तुकेभ्यः भ्रमाः उद्भवन्ति । नीतेः अभावात् पुरातनाः स्वच्छन्दतया निर्णयान् स्वीकुर्वन्ति । तेन सं-वकि-जालस्थानस्य अधिकृततायाः विषये प्रश्नार्थचिह्नं भविष्यति । अतः अहं विनतिं कुर्वन् अस्मि यत्, "विकिपीडिया:विचारमण्डपम्_(नयरूपीकरणम्)#लेखस्य शीर्षकम् एत्यत्र नीतिप्रक्रियायां भागम् ऊह्य स्वदायित्वस्य वहनं कुर्वन्तु" इति । NehalDaveND (✉✉) ११:४६, २० जुलाई २०१४ (UTC)

"https://sa.wikipedia.org/w/index.php?title=सदस्यसम्भाषणम्:Adityamadhav83&oldid=279042" इत्यस्माद् प्रतिप्राप्तम्