स्वागतपत्रम्

तव मार्गदर्शनाय विद्यन्ते एतानि पृष्ठानि

 विकिपीडियायाः परिचयः


 देवनागरीलिप्या कथं लेखनीयम्?


 नवागतेभ्यः परिचयः


 स्वशिक्षा


 वि-पत्र-पञ्जीकरणं करोतु


-- नूतन-प्रयोक्तृ-सन्देशः (चर्चा) ०८:०७, १४ जनवरी २०१६ (UTC)उत्तर दें

+ तॅमूर महभाग्ग ९ एप्रेल मासे १३३६ तमे वर्षे अजायत् । सः दक्षिण देश् "चगण्टी काहन्ते" १३७० तमे वर्षे वहाम् अकरोत् । तदनन्तर सः दक्षिण पश्चिम तथा मधय राज्या भागम् दिग्विजय कर्र्ता ।

	+	

तॅमूर महाभाग यूरोपभागस्य अन्तिम् दिग्विची इति गण्यते । तस्य आडहितमव शस्त्रभ्यां पिणडीकायॅ प्रारम्भं १५०० च शतमाने ।

	+	
	+	

सः उलूगमहाभागस्य यः ज्योतिर्मेधातिथि तथ च गणितक पितामह्ः आसित् । सः १४११-१४४९ मध्यराचयाभागसय राचा आसित् बाबर महाभागापि तस्य पितामह् एव।

	+	
	+	

तॅमूर महाभागः ३५ वर्षेधिकं युध्हे दिग्विचयेन काममयापयत् । सः तदारेन् तस्य राच्यां विदेशभूमे अपि वितस्तारिवः ।

	+	
	+	

तस्य परम शत्रुः एव मंगोल राचा । सः नाम तक्कताम्युषः केंगीसखान वंशसय राचपुत्रः ।


एतत् भवान् प्रयोगपृष्ठे लिखतु। ॐNehalDaveND ०८:३७, २७ फरवरी २०१७ (UTC)

"https://sa.wikipedia.org/w/index.php?title=सदस्यसम्भाषणम्:Akshay_kumar17&oldid=418268" इत्यस्माद् प्रतिप्राप्तम्