स्वागतपत्रम्

तव मार्गदर्शनाय विद्यन्ते एतानि पृष्ठानि

 विकिपीडियायाः परिचयः


 देवनागरीलिप्या कथं लेखनीयम्?


 नवागतेभ्यः परिचयः


 स्वशिक्षा


 वि-पत्र-पञ्जीकरणं करोतु


-- नूतन-प्रयोक्तृ-सन्देशः (चर्चा) १५:२८, ४ सितम्बर २०१६ (UTC)

You will be blocked third time सम्पादयतु

Please do not make articles in main stream. We will tell you when you can put your articles into sa.wikipedia. Till then please put it in Sandbox (प्रयोगपृष्ठम्) and contact to सदस्यः:Siddharthdhodapkar ॐNehalDaveND १२:५५, १ दिसम्बर २०१६ (UTC)


विश्वस्यमुख्यबृहन्नगराणि

सामान्यतः दशलक्शधिकसंख्यायुतं नगरं ब्रुहन्नगरम् अथवा महानगरमिति संबोध्यते । २००१ तमे वर्शे भारतदेशे २७ प्रमुखमहनगराणि सन्ति । विश्वभौगोलिकशब्दकोश अनुसारं २००५ तमे वर्शे विश्वस्मिन् ७८ महानराणि सन्ति । अस्माकं भारतदेशे मुम्बई इति महानगरे १९४९९४५३ जनसंख्या आसीत् ।


मुम्बईनगरं भारतस्य पश्चिमतटे, अरबसमुद्रीयेशु सप्तद्वीपेशु कोलाबा फ़ोर्ट् बाईकुला, परेल, वर्ली, माटुंगा, माहिमा तथा समीपवर्ती भूभागोपरि ६०३ कि.मी. क्शेत्रेशु विस्त्रुतं विद्यमानमस्ति । मुम्बईमहानगरस्य क्शेत्रफलं १५७ कि.मी. तथा च ब्रुहद्मुम्बईनगरस्य उपनगरीयक्शेत्रस्य क्शेत्रफलं ४४६ कि.मी. अस्ति । २००१ तमे वर्शे जातगणनानुसारं मोहमय्याः जनसंख्या १९.७८ लक्शपरिमिताअसीत् । तेशु ३३.३८ लेशजनाः मोहमय्य्यां तथा च ८६.४० लक्शजनाः उपनगरीयक्शेत्रेशु न्यवसन् । बिटेनिका इति विश्वकोशानुसरं मोहमयीमेट्रोक्शेत्रस्य २००१ तमे वर्शे १६३.६८ लक्शजनसंख्या आसीत् । तथा २००५ तमे वर्शे १९४.९९ लक्शजनसंख्या आसीत् । इत्थं मुम्बईनगरं जनसंख्याद्रुश्ट्या भारते प्र्स्थमे तथा विश्वस्मिन् द्वितीयस्थाने विद्यते । २००१ वर्शे अत्रत्यनगरियक्शेत्रस्य जनसंख्याघनत्वं २१२६१ व्यक्ति प्रतिवर्ग कि.मी. आसीत् । उपनगरीक्शेत्रस्य घनत्वं १९३७३ व्यक्ति प्रति वर्ग कि.मी. तथा ब्रुहद्मोहमय्याः प्रतिशतघनत्वं १९८६४ व्यक्ति प्रति वर्ग कि.मी. आसीत् । अत्रस्य समस्तसंख्यायाः ७२% प्रतिशतं भागः उपनगरीयक्शेत्रेशु निवसति । १९०१ तमे वर्शे जनसंख्य ९.३ लक्शमासीत् । या १९५१ तमे वर्शे वर्धयित्वा २९.९ लक्श्ं तथा २००१ वर्शे विवर्ध्य ११९.८ लक्शमभवत् । इथं १९५१ तः २००१ इति ५० वर्शेशु मुम्बईनगरस्य जनसंख्यायां संभवतः चत्रुर्गणं अर्थात् ४०० प्रतिशतं व्रुधिः बभूव । अस्य महनगरस्य नाम मुम्बई इति कथमभवत् इत्यस्य सर्वसम्मतम् उत्तरं दुश्करमस्ति । इत्थं मन्यते यत् इदं नाम अत्रत्या अधिश्टात्री देवी मुम्बादेवी वर्तते । तस्याः मुम्बादेव्याः नाम उपरि जातम् । एतस्याः मन्दिरं विक्टोरिया टर्मिनल रेलस्थानकसमीपम् अद्यापि विद्यमानमस्ति । प्रारम्भे मुम्बईनगरम् सप्तद्वीपेशु उशितमासीत् । नगरव्रुध्दया साकं भूमेः आवश्यकतापि व्रुध्दिं गता । अन्ततोगत्वा सर्वे द्वीपाः मिलित्वा एकीभुतः इत्थमद्य द्रुश्यन्ते । केचन लोकाः मोहमयी अद्यापि एकस्मिन् द्वीपे उशितम् आमनन्ति ।

"https://sa.wikipedia.org/w/index.php?title=सदस्यसम्भाषणम्:T_N_SRIKANTH&oldid=404933" इत्यस्माद् प्रतिप्राप्तम्