स्वागतपत्रम्

तव मार्गदर्शनाय विद्यन्ते एतानि पृष्ठानि

 विकिपीडियायाः परिचयः


 देवनागरीलिप्या कथं लेखनीयम्?


 नवागतेभ्यः परिचयः


 स्वशिक्षा


 वि-पत्र-पञ्जीकरणं करोतु


-- नूतन-प्रयोक्तृ-सन्देशः (चर्चा) १९:०२, १७ फरवरी २०१८ (UTC) जनसङ्ख्या शिक्षा

' जनसङ्ख्या शिक्षा ' इत्यस्य आङ्ग्लप्रतिशब्दः भवति Demography .

Demography इति पदस्य Demos +Graphy इत्यनयोः पदयोः उत्पत्तिः प्रमाणितं वर्त्तते .

अत्र Demos इति पदस्य अर्थः भवति 'जनता '(The people ), Graphy पदस्य च अर्थः भवति व्याख्यानम् (to draw or write about people ). अनयोः पदयोः मेलनेन यः अर्थः उत्पद्यते तत् भवति ' जनसङ्ख्या संबन्धितं व्याख्यानम् ' . अतः जनसन्ख्यायाः व्यवस्थासिद्धं सविज्ञानम् अध्ययनम् अनुशीलनं वा जनसंख्या शिक्षा . सामान्यतः जनसन्ख्यायाः आकृति -घटन -लक्षण -वितरणादिभिः उपादानैः अस्याः समृद्धिः जायते प्रजनन -नश्वरता -स्थानान्तरणादिनि तत्त्वानि अस्याः शिक्षायाः मूलाधारस्वरुपाणि . येषां प्रभावः जनसन्ख्यायाः आकारं -घटनं -वितरणं च प्रति वर्त्तते . श्री गोपाल राव महोदयेन उक्तं " जनसंख्या शिक्षा एकः शैक्षिक कार्यक्रमः येन कार्यक्रमेण शिक्षार्थी जनसंख्यावृद्धिजन्यसमस्यायाः ज्ञानं संप्राप्य सयुक्तिकं सिद्धान्तं निर्मातुं सक्षमः भवति ." श्री आर .सी .शर्मा महोदयेन उक्तं " मानवपर्यावरणयोः उपरि जनसन्ख्यायाः प्रभावम् अनुध्यानपूर्वकम् अनुकूले वातावरणे मानवानां गुणात्मकजीवनपद्धत्तिविषये जनसङ्ख्याशिक्षा एव संसूचयति ."

"https://sa.wikipedia.org/w/index.php?title=सदस्यसम्भाषणम्:Ypandey025&oldid=430833" इत्यस्माद् प्रतिप्राप्तम्