१८२६ तमं वर्षं ग्रेगोरी-कालगणनायाम् एकं साधारणवर्षम्

आसीत् । अस्मिन् वर्षे लण्डन्नगरस्य "जेण्ट्स्पार्क" इत्यत्र "जुलाजिकल् सोसैटि आफ् इङ्ग्लेण्ड्" नामकः विश्वे एव प्रथमः मृगालयः आरब्धः ।
अस्मिन्नेव वर्षे ब्रिटिष् जीवविज्ञानी डेम्स् स्मित् नामकः सामान्यं सूक्ष्मदर्शकं निर्मितवान् ।
अस्मिन् वर्षे वान् बेयर् नामकः प्रथमवारं सस्तनीनाम् अण्डाशयं भ्रूणं च अभ्यस्तवान् ।

घटनाःसंपादित करें

जनवरी-मार्चसंपादित करें

अप्रैल-जूनसंपादित करें

जुलाई-सितंबरसंपादित करें

अक्तूबर-दिसंबरसंपादित करें

अज्ञात-तिथीनां घटनाःसंपादित करें

जन्मानिसंपादित करें

जनवरी-मार्चसंपादित करें

अप्रैल-जूनसंपादित करें

जुलाई-सितंबरसंपादित करें

अक्तूबर-दिसंबरसंपादित करें

निधनानिसंपादित करें

जनवरी-मार्चसंपादित करें

अप्रैल-जूनसंपादित करें

जुलाई-सितंबरसंपादित करें

अक्तूबर-दिसंबरसंपादित करें

बाह्य-सूत्राणिसंपादित करें

Calendopedia


सम्बद्धाः लेखाःसंपादित करें

"https://sa.wikipedia.org/w/index.php?title=१८२६&oldid=421002" इत्यस्माद् प्रतिप्राप्तम्