१८५८
१८५८ तमं वर्षं ग्रेगोरी-कालगणनायाम् एकं साधारणवर्षम् आसीत् ।
घटनाःसंपादित करें
जनवरी-मार्च्संपादित करें
एप्रिल्-जून्संपादित करें
जुलै-सेप्टेम्बर्संपादित करें
अक्टोबर्-डिसेम्बर्संपादित करें
अज्ञात-तिथीनां घटनाःसंपादित करें
- अस्मिन् वर्षे जर्मनीदेशस्य रोगशास्त्रप्रवीणः रुडाल्फ् विर्चो नामकः जीवकोशाः अन्येभ्यः जीवकोशेभ्यः एव जन्म प्राप्नुवन्ति इति विषयं प्रत्यपादयत् ।
- अस्मिन्नेव वर्षे कनेक्टिकट्देशस्य बुर्विल्-प्रदेशीयः जेल् बोर्डेन् नामकः दुग्धस्य घनीकरणं विवृणोत् ।
- अस्मिन् वर्षे आल्फ्रेड् रसल् नामकः स्वीयं विकासवादं निरूप्य चार्ल्स् डार्विन् कृते प्रेषितवान् ।
जन्मानिसंपादित करें
- अस्मिन् वर्षे प्रसिद्धः रसायनविज्ञानी क्यासनर् ह्यामिल्टन् यङ्ग् जन्म प्राप्नोत् ।
- अस्मिन्नेव वर्षे भारतदेशस्य महाराष्ट्रराज्ये १९५८ तमे वर्षे भारतरत्नप्रशस्त्या विभूषितः, शिक्षाकोविदः समाजसेवापरः च डा. धोण्डो केशव कर्वे जन्म प्राप्नोत् ।
जनवरी-मार्च्संपादित करें
एप्रिल्-जून्संपादित करें
जुलै-सेप्टेम्बर्संपादित करें
अक्टोबर्-डिसेम्बर्संपादित करें
- अस्मिन् वर्षे नवेम्बर्-मास्यस्य ३० तमे दिनाङ्के प्रसिद्धः भौतविज्ञानी, सस्यविज्ञानी च जगदीशचन्द्रबोसः जन्म प्राप्नोत् ।
निधनानिसंपादित करें
जनवरी-मार्च्संपादित करें
एप्रिल्-जून्संपादित करें
- अस्मिन् वर्षे जून्-मासस्य १० दिनाङ्के कोशकेन्द्रस्य संशोधकः प्रसिद्धः जीवविज्ञानी राबर्ट् ब्रौन् इहलोकम् अत्यजत् ।
- अस्मिन् वर्षे जून्-मासस्य १७ दिनाङ्के भारतस्य अप्रतिमा वीराङ्गना झान्सीलक्ष्मीबायी दिवङ्गता ।