१८५९
१८५९ तमं वर्षं ग्रेगोरी-कालगणनायाम् एकं साधारणवर्षम् आसीत् ।
घटनाःसंपादित करें
जनवरी-मार्च्संपादित करें
एप्रिल्-जून्संपादित करें
जुलै-सेप्टेम्बर्संपादित करें
अक्टोबर्-डिसेम्बर्संपादित करें
अज्ञात-तिथीनां घटनाःसंपादित करें
- अस्मिन् वर्षे विश्वस्य प्रथमः "दन्तशिक्षणमहाविद्यालयः" लण्डन्-नगरस्य "सोहोस्व्हेर्" इत्यत्र आरब्धः ।
- अस्मिन्नेव वर्षे जीवविज्ञानिनः चार्ल्स् डार्विन्नेन लिखितायाः विकासवादसम्बद्धायाः "आन् दि ओरिजिन् आफ् स्पीशीस्" इत्यस्य कृतेः प्रतिकृतयः सर्वाः मुद्रणदिने एव विक्रीताः अभवन् ।
- अस्मिन्नेव वर्षे चार्ल्स् डार्विन्नः उद्विकासः इति सिद्धान्तं निरूपयत् ।