१८७२
१८७२ तमं वर्षं ग्रेगोरी-कालगणनायाम् एकम् अधिवर्षम् आसीत् ।
घटनाःसंपादित करें
जनवरी-मार्च्संपादित करें
एप्रिल्-जून्संपादित करें
जुलै-सेप्टेम्बर्संपादित करें
अक्टोबर्-डिसेम्बर्संपादित करें
अज्ञाततिथीनां घटनाःसंपादित करें
जन्मानिसंपादित करें
जनवरी-मार्च्संपादित करें
एप्रिल्-जून्संपादित करें
- अस्मिन् वर्षे मेमासस्य १८ दिनाङ्के इङ्ग्लेण्ड्देशीयः तत्त्वज्ञानी गणितज्ञः "नोबेल्"साहित्यप्रशस्त्या पुरस्कृतः बर्ट्रण्ड् रसल् जन्म प्राप्नोत् ।
जुलै-सेप्टेम्बर्संपादित करें
- अस्मिन् वर्षे अगस्टमासस्य १५ दिनाङ्के भारतदेशस्य कोलकतानगरे महान् योगी दार्शनिकः च श्री अरविन्दः जन्म प्राप्नोत् ।
अक्टोबर्-डिसेम्बर्संपादित करें
निधनानिसंपादित करें
- अस्मिन् वर्षे इटलीदेशीयः महान् देशभक्तः "माजिनि" नामकः यः विनायक दामोदर सावर्करस्य आदर्शनायकः आसीत् सः मरणम् अवाप्नोत् ।