१८७२ तमं वर्षं ग्रेगोरी-कालगणनायाम् एकम् अधिवर्षम् आसीत् ।

घटनाःसंपादित करें

जनवरी-मार्च्संपादित करें

एप्रिल्-जून्संपादित करें

जुलै-सेप्टेम्बर्संपादित करें

अक्टोबर्-डिसेम्बर्संपादित करें

अज्ञाततिथीनां घटनाःसंपादित करें

जन्मानिसंपादित करें

जनवरी-मार्च्संपादित करें

एप्रिल्-जून्संपादित करें

अस्मिन् वर्षे मेमासस्य १८ दिनाङ्के इङ्ग्लेण्ड्देशीयः तत्त्वज्ञानी गणितज्ञः "नोबेल्"साहित्यप्रशस्त्या पुरस्कृतः बर्ट्रण्ड् रसल् जन्म प्राप्नोत् ।

जुलै-सेप्टेम्बर्संपादित करें

अस्मिन् वर्षे अगस्टमासस्य १५ दिनाङ्के भारतदेशस्य कोलकतानगरे महान् योगी दार्शनिकः च श्री अरविन्दः जन्म प्राप्नोत् ।

अक्टोबर्-डिसेम्बर्संपादित करें

निधनानिसंपादित करें

अस्मिन् वर्षे इटलीदेशीयः महान् देशभक्तः "माजिनि" नामकः यः विनायक दामोदर सावर्करस्य आदर्शनायकः आसीत् सः मरणम् अवाप्नोत् ।

जनवरी-मार्च्संपादित करें

एप्रिल्-जून्संपादित करें

जुलै-सेप्टेम्बर्संपादित करें

अक्टोबर्-डिसेम्बर्संपादित करें

बाह्य-सूत्राणिसंपादित करें

Calendopedia

सम्बद्धाः लेखाःसंपादित करें

"https://sa.wikipedia.org/w/index.php?title=१८७२&oldid=411513" इत्यस्माद् प्रतिप्राप्तम्