१८७७
१८७७ तमं वर्षं ग्रेगोरी-कालगणनायाम् एकं साधारणवर्षम् आसीत् ।
घटनाःसंपादित करें
जनवरी-मार्च्संपादित करें
एप्रिल्-जून्संपादित करें
जुलै-सेप्टेम्बर्संपादित करें
अक्टोबर्-डिसेम्बर्संपादित करें
अज्ञाततिथीनां घटनाःसंपादित करें
- अस्मिन् वर्षे म्यान्सन् नामकः विज्ञानी कतिपय रोगाः कीटानां द्वारा प्रसार्यन्ते इति संशोधितवान् ।
- अस्मिन् वर्षे लूयीस् पाश्चर् नामकः जीवविज्ञानी आम्लत्वप्राप्तेः कारणम् "एन्जैम्" इत्याख्याः इति संशोधितवान् ।
- अस्मिन् वर्षे भारते बैडमिण्टन् इत्यस्याः क्रीडायाः आरम्भः अभवत् ।
- अस्मिन् वर्षे भारतस्य स्वातन्त्र्ययोद्धा क्रान्तिकारी बालगङ्गाधरतिलकः बि ए पदवीं प्राप्नोत् ।
जन्मानिसंपादित करें
- अस्मिन् वर्षे प्रख्यातः सस्यविज्ञानी भौतविज्ञानी आस्टन् फ्रान्सिस् विलियम् जन्म प्राप्नोत् ।