१८७८
१८७८ तमं वर्षं ग्रेगोरी-कालगणनायाम् एकं साधारणवर्षम् आसीत् ।
घटनाःसंपादित करें
जनवरी-मार्च्संपादित करें
एप्रिल्-जून्संपादित करें
जुलै-सेप्टेम्बर्संपादित करें
अक्टोबर्-डिसेम्बर्संपादित करें
अज्ञाततिथीनां घटनाःसंपादित करें
- अस्मिन् वर्षे सत्यव्रतसामश्रमिणा सामवेदारण्यसंहिता मुद्रयित्वा प्रकाशिता ।
- अस्मिन् वर्षे प्रख्यातः रसायनचिकित्सातज्ञः पाल् एर्लख् लैप्जिग्-तः वैद्यपदवीं प्राप्नोत् ।
जन्मानिसंपादित करें
- अस्मिन् वर्षे प्रसिद्धः कृषिविज्ञानी डा. लेस्लि सि. कोल्मन् जन्म प्राप्नोत् ।
- अस्मिन् वर्षे भारतदेशस्य केरलराज्यस्य "पोन्नानी" समीपस्थे "चेन्नर"ग्रामे साहितीसपर्यापरे वळ्ळत्तोळ् इति गृहे मलयाळमहाकविः वळ्ळत्तोळ् नारायणमेनोन् जन्म प्राप्नोत् ।
- अस्मिन् वर्षे भारतस्य अन्तिमः गवर्नर् गनरम्, स्वातन्त्र्ययोद्धा, भारतरत्नप्रशस्तिभूषितः चक्रवर्ती राजगोपालाचार्यः जन्म प्राप्नोत् ।