अष्टादशमहाशक्तिपीठशाक्तानुसारं सतीदेव्याः १०८ शरीराङ्गाः पृथिव्यां पतिताः । पीठतन्त्रस्य मते एतेषु ५१ मुख्याः सक्तिपीठाः सन्ति [१] । आदिशङ्कराचार्यः परिब्रजनस्य समये १८ सक्तिपीठेषु [२] यात्रां कृतवान् । सः तान् महाशक्तिपीठः इति संज्ञापयति स्म | [३]

अष्टादशमहाशक्तिपीठः

अष्टादशमहाशक्तिपीठस्तोत्रम् सम्पादयतु

अष्टादशमहापीठे शङ्कराचार्यः स्तोत्रं [४] लिखितवान्-

लङ्कायां शङ्करीदेवी कामाक्षी काञ्चिकापुरे ।

प्रद्युम्ने शृङ्खलादेवी चामुण्डी क्रौञ्चपट्टणे ॥ १ ॥
अलम्पुरे जोगुलाम्बा श्रीशैले भ्रमराम्बिका ।

कोल्हापुरे महालक्ष्मी मुहुर्ये एकवीरिका ॥ २ ॥
उज्जयिन्यां महाकाली पीठिकायां पुरुहूतिका ।
ओढ्यायां गिरिजादेवी माणिक्या दक्षवाटिके ॥ ३ ॥
हरिक्षेत्रे कामरूपी प्रयागे माधवेश्वरी ।
ज्वालायां वैष्णवीदेवी गया माङ्गल्यगौरिका ॥ ४ ॥
वारणाश्यां विशालाक्षी काश्मीरेतु सरस्वती ।
अष्टादश सुपीठानि योगिनामपि दुर्लभम् ॥ ५ ॥

शक्तिपीठ की सूची सम्पादयतु

आदिशङ्करेण लिखिते अष्टादशमहाशक्तिपीठस्तोत्रे [५] महाशक्तिपीठरूपेण उल्लिखितानां १८ शक्तिपेठानां सूची निम्नलिखितम् अस्ति :

क्रमाङ्क सं स्थानम्‌ पतिताः शरीरस्य अङ्गाः शक्तिनाम भैरवनाम
त्रिंकोमाली ( श्रीलङ्का ) . कटिः शङ्करीदेवी राक्षसेश
कांचीपुरम् ( तमिलनाडु ) . पृष्ठस्य भागः कामाक्षी देवी एकाम्रनाथ
प्रद्युम्न ( पश्चिम बंगाल ) . उदरभागः शृङ्खला देवी अज्ञात
मैसूर ( कर्नाटक ) . केशाः देवी चामुण्डेश्वरी महावालेश्वर
आलमपुर ( आन्ध्र प्रदेश ) . ऊर्ध्वदन्ताः जगुलाम्बा देवी वालब्रह्मेश्वर
श्रीशैलम ( आन्ध्र प्रदेश ) . कण्ठस्य भागः भ्रमराम्बा देवी मल्लिकार्जुन
कोल्हापुर ( महाराष्ट्र ) . नेत्रम् अम्बाबाई क्रोधीश
नन्दद ( महाराष्ट्र ) . दक्षिणहस्तः एकवीरा देवी
उज्जैन ( मध्य प्रदेश ) . ऊर्ध्वम् उदरम् देवी हरसिद्धि लम्बकर्ण
१० पीठपुरम् ( आन्ध्र प्रदेश ) . वामहस्तः पुरुहुतिका देवी कुक्कुटेश्वर
११ जाजपुर ( ओडिशा ) . नाभि बिरजा / गिरिजा देवी श्वेत बराह
१२ द्राक्षरमण ( आन्ध्र प्रदेश ) . वामगण्डः मणिकाम्बा देवी दण्डपाणि
१३ गौहाटी ( असम ) . योनिः कामाख्यादेवी कामेश्वर
१४ प्रयाग ( उत्तर प्रदेश ) . अङ्गुलीः माध्वेश्वरीदेवी भवः
१५ काङ्गरा ( हिमाचल प्रदेश ) . शिरः भागः ज्वाला (अम्बिका) देवी उन्मत्त
16 गया ( बिहार ) . स्तनभागः देवी मंगलागौरी
17 वाराणसी ( उत्तर प्रदेश ) . कटिबन्ध/कटिबन्ध विशालाक्षी काल
१८ शारदा पीठ, कश्मीर, भारत दक्षिणहस्तः/कर्णः शारदा देवी

लङ्कायां शङ्करीदेवी सम्पादयतु

श्रीलङ्कादेशे स्थिता शक्तिपीठः शङ्करी देवी [६] इत्यनेन स्थापिता अस्ति । स रावणेन पूज्यते। रामायणस्य अनुसारं देवी पार्वती शिवात् प्रासादं याचितवान् । शिवः पुनः पुनः तं निवर्तयति परन्तु अन्ते तत् दातुं सहमतः भवति। विश्वकर्मा लङ्कायां स्वर्णमन्दिरं निर्मितवान् । रावणः शिवपार्वतीप्रवेशस्य अध्यक्षः । प्रतिफलस्वरूपं रावणः तेभ्यः प्रासादं याचितवान् । देवी आशीर्वादरूपेण दत्तवती। किन्तु रावणस्य अनुरोधेन सः शङ्करीरूपेण एव स्थितवान् [७]

काञ्चिकापुरे कामाक्षी सम्पादयतु

आदिशङ्कराचार्येन स्थापितेषु चतुर्षु आश्रमेषु काञ्चीपुरम् अन्यतमम् अस्ति । कामाक्षी अम्मन श्रीकुल के देवी। कामाक्षी [८] धनुः पारधनुषः धनुषः बाणः। पाशः मायायाः प्रतीकः, अङ्कुशः मोक्षस्य प्रतीकः, पञ्चबन् पञ्च इन्द्रियाणां प्रतीकः, इक्कुधनुः मनसः प्रतीकः ।

अष्टादश महाशक्तिपीठ
 

प्रद्युम्ने शृङ्खला देवी सम्पादयतु

अस्याः देव्याः स्थानं पश्चिमबङ्गस्य हुगलीमण्डलस्य पाण्डुआनगरे इति मन्यते [९] । अत्र सतिस्य उदरं पतितम्।

चामुण्डी क्रौञ्चपट्टन सम्पादयतु

भारतस्य कर्णाटकराज्यस्य प्रमुखनगरात् मैसूरुतः श्रीचामुण्डेश्वरी [१०] मन्दिरं प्रायः १३ कि.मी दूरे अस्ति । उग्ररूपम् । देवी अष्टभुजा च सा च महिषं ताडयति।

आलमपुरे जोगुलाम्बा सम्पादयतु

तेलङ्गानाराज्यस्य तुङ्गभद्रनद्याः तटे आलमपुरनगरे जोगुलाम्बा सक्तिपीठः स्थितः अस्ति । देव्याः नाम जगुलम्बा [११] अथवा योगुलम्बा । देवी भैरवः वालब्रह्मेश्वरः अस्ति। अत्र सतीयाः दन्ताः बहिः पतिताः इति विश्वासः अस्ति । अष्टादशमहाशक्तिपेठस्य अन्तर्भवति . </img>

श्रीशैले भ्रमरम्बिका सम्पादयतु

देवीभ्रमरम्बा [१२] सक्तिपीठं मल्लिकार्जुनज्योतिर्लिंगं च आन्ध्रप्रदेशराज्यस्य कुर्नूलमण्डलस्य पर्वतप्रदेशेषु स्थितौ स्तः । श्रीशैलम् इत्यत्र स्थापितं 'माँ भ्रमरम्बा मन्दिरम्', माँ सती इत्यस्याः पवित्रेषु ५१ सक्तिपीठेषु अन्यतमम् अस्ति । अत्रैव मातुः सतिगर्भः पतितः इति विश्वासः अस्ति । अत्र माता भ्रारम्बिका अथवा भ्रारामम्बा देवी इति रूपेण पूज्यते या वस्तुतः माँ भ्रमरी अस्ति। शंबरानन्दभैरवरूपेण मल्लिकार्जुन इति ख्यातः तेन सह भगवान् शिवः उपविष्टः अस्ति।

कोल्हापुरे महालक्ष्मी सम्पादयतु

महालक्ष्मी इति देवी अत्र चण्डीयां मुख्यरहस्यरूपेण वर्णिता अस्ति | सा महाराष्ट्रे अम्बबाई इति नाम्ना अपि प्रसिद्धा अस्ति ।

 
देवीयाः केन्द्रीयप्रतिमा

'लक्ष्मीविजय' 'कर्बिरक्षेत्रमाहात्म्य' इति पुस्तकेभ्यः ज्ञायते यत् प्राचीनकाले 'कोलासुर' नामकः राक्षसः आसीत् यस्य घोरशक्तिः आसीत् । सः देवीभक्तः आसीत् । देवानामपि दुर्जयः ऋषीभ्यः बहु कष्टप्रदः | अन्ते ते देवा भयभीताः सर्वे महाविष्णुमाश्रिताः | सः पूर्वमेव वरं प्राप्तवान् आसीत् यत् स्त्रीशक्तिं विना कोऽपि तं मारयितुं न शक्नोति। अतः भगवान् विष्णुः स्वस्य शक्तिं स्त्रीरूपेण प्रकटितवान् सा च महालक्ष्मी अस्ति। सिंहमारुह्य महादेवी कार्बीरनगरं प्राप्य तत्र कोलासुरनाम्ना राक्षसेन सह घोरं युद्धं कृतवती । अन्ते देवी हत्वा मोक्षं प्रयच्छति ।

मृत्योः पूर्वं असुरः देव्याः आश्रयम् आगतः, अतः सा देवी वरं याचयितुम् अपृच्छत् । स आह - 'मम नाम्ना अयं प्रदेशः भवतु' इति। भगवती 'तथास्तु' इति उक्त्वा तस्य जीवनं भगवति लीनम्। देवाः प्रसन्नाः अभवन् । भव्यं विजयोत्सवम् आचरितम् । देवाः तां देवीं स्तुवन् मुहुर्मुहुः | ततः परं देवी अस्मिन् स्थाने स्थापिता, 'कर्बिरक्षेत्र' इति नाम अपि 'कोलापुर' इति नाम्ना प्रसिद्धम् अभवत् ।

मुहुर्ये एकवीरा सम्पादयतु

एकवीरा इति चतुर्भुजा भद्रकाली। देवी रेणुका [१३] इति अपि ज्ञायते । महाराष्ट्रे पुणा मण्डलस्य करला-गुहामध्ये स्थितं मन्दिरम्।  

उज्जैन्यङ महाकाली सम्पादयतु

इति देवी हरसिद्धि [१४] देवी। एषा शक्तिपीठः शिवेन एव प्रबोधिता इति कथ्यते। देवी भैरव लम्बकर्ण या महाकालेश्वर ज्योतिर्लिंग . देवी सती अत्र पतिता। अत्र पुण्यसलीलशिप्रानद्याः तटे भैरवपर्वते महादेवः 'महाकाल' इति नाम्ना पूज्यते । तस्य मन्दिरस्य समीपे रुद्रसागरसायरः अस्ति । तस्याः तटे महाकालीदेव्याः पीठमन्दिरम् अस्ति ।

पीठिकायङ पुरुहुतिका सम्पादयतु

ध्यानमन्त्रानुसारं देवी पुरुषहुतिका [१५] चतुर्भुज। चतुर्हस्तेषु परशुं बीजपूर्णं पुटं पद्मं अमृतकुम्भं च अस्ति । देवीमन्दिरं आन्ध्रप्रदेशस्य पिठापुरम्-नगरे स्थितम् अस्ति । दक्षिणहस्ते कुठारबीजपुटं वामहस्तस्य प्रतीकं वामहस्ते कमलं कलशं च दक्षिणाचारस्य प्रतीकं भवति ।

ओढ्यायाङ गिरिजादेवी सम्पादयतु

 
बिर्जा देवी

जाजपुर में स्थित मन्दिर। सः बिर्जा इति अपि प्रसिद्धः [१६] । ध्यानमन्त्रस्य मते सः गणेशं, शिषणं, योनिं, नागं च शिरसि धारयति । महिषस्य वक्षःस्थलं विदारितं शूलं दक्षिणहस्ते धारयति। महिषस्य वक्षःस्थलात् द्रवितं रक्तं भूमौ प्रवहति । सः वामपादेन महिषं ताडयति।

माणिकाङ दक्षवाटिके सम्पादयतु

देवी मणिकाम्बा गोदावरी-नगरे स्थिता अस्ति ।

 
देवी मणिकाम्बस्य मूर्तिः

पीठतन्त्रानुसारं देव्याः सतीयाः वामगण्डः गोदावरीतीरे पतितः । देवी विश्वमातृका त् भैरव दण्डपाणी। गोण्डो गोदावरी विश्वस्तरीयः जलसम्पदः अस्ति । ४०. वामहस्तः राकिणी । भैरव वत्सनभस्त तत्र सिद्धिंसंशय: .. [१७]

हरिक्षेत्रे कामरूपी सम्पादयतु

अष्टादश महाशक्तिपीठ
 

कामरूपी कामाख्या देवी। अयं असम-राज्यस्य गौहाटी-नगरे स्थितः अस्ति । भगवतीसती इत्यस्याः योनिः (गर्भः) नीलाचलपर्वते पतितः इति भक्ताः मन्यन्ते, योनिः (गर्भः) कामाख्या देवी इति स्त्रियाः रूपं गृहीतवान् इति । योनि (गर्भः) इति स्थानं यत्र ९ मासान् यावत् गर्भस्य पोषणं भवति तथा च यस्मात् बालकः अस्मिन् जगति जन्म प्राप्नोति तथा च जगतः निर्माणस्य कारणं मन्यते भक्ताः अत्र आगच्छन्ति लोकमातुः पतितां योनिं (गर्भं) कामाख्यारूपेण पूजयित्वा सतीदेव्याः गर्भं जगतः सृष्टेः, पोषणस्य च कारणत्वेन पूजयन्ति। यथा बालः मानवमातुः योनितः (गर्भः) उत्पद्यते तथा जगत् कामाख्यदेव्याः सतीयाः योनितः (गर्भः) उत्पद्यते ।

प्रयागे माधबेश्वरी सम्पादयतु

ललिता शक्तिपीठ, माधवेश्वरी [१८] शक्तिपीठ, प्रयाग अथवा इलाहाबाद स्थित। त्रिधा विभक्तम् अस्ति । सतीः अङ्गुली अत्र पतिता।

जाल्याङ् वैष्णवीदेवी सम्पादयतु

हिमाचलप्रदेशे जालामुखी अथवा अम्बिका(सिद्धिदा)देवीमन्दिरम् । देवी अत्र अग्निरूपा। न तु काश्मीरस्य वैष्णोदेवी [१९]

 

देवी चतुर्भुजा रक्तवर्णा। चतुरस्रहस्तेषु बाणपार्श्वे वर, अभयमुद्रा |

गया मंगलगौरीका सम्पादयतु

देवीमन्दिरं बिहारस्य गयानगरे स्थितम् अस्ति । देवी मंगलगौरी चतुर्भुज, सिंह सेना। माला त्रिशूलं बारामुद्रां च कमण्डलुः चतुःहस्तेषु ।

वाराणस्याङ् विशालाक्षी सम्पादयतु

विशालाक्षी इत्यस्य अर्थः "सा (स्त्री) बृहदक्षिणी"), [२०] (देव्याः पार्वती /गौरी इत्यस्य रूपम्) वाराणसी , उत्तरप्रदेशस्य भारतस्य गङ्गायाः तटे मीरघाटे । [२१] [२२] सामान्यतया हिन्दुदेव्याः मातुः समर्पितं पवित्रतमं तीर्थं शक्तिपीठम् इति गण्यते । अष्टादशमहाशक्तिपेठस्य अन्तर्गतम् अस्ति . अत्र देव्या कर्णसहितः कुण्डलः पतितः।

कश्मीरेषु सरस्वती सम्पादयतु

 
शारदा देवी

ध्यानमन्त्रस्य मते शारदादेवी षड्भुजसिंहसेना अस्ति । सर्वप्राप्तिप्रदाता यः शारदा । तस्य त्रिनेत्रं, पूर्णिमा इव उज्ज्वलं मुखम्; तस्य षट् उज्ज्वलहस्तेषु शूलं (शक्तिशस्त्रम्), धनुः, बाणः, घण्टाः, अमृतस्य घटः; रत्नयुक्तं च कुम्भम् । शार्दा शिलायां निहितहासदेवी त्रिलोकजननी सूर्याग्निलोचना षड्भुजः सर्वशक्तिमान् रूपम्। नमो भगवत्यै या साधवभक्त्या लभ्यते।। सिंहासनस्थः शारदा शीघ्रमेव इष्टं फलं पूरयतु !

अधिकं पश्यन्तु सम्पादयतु

सन्दर्भः सम्पादयतु

2: http://www.blog.vedicfolks.com/अष्ट -दास-शक्ति-पीठ-महा-यज्ञ/

4: कामाख्या देवी <ref> https://www.boldsky.com/yoga-spirituality/faith-mysticism/2014/ambubasi- जद-माता-पृथिवी-मासिकधर्म-041120.html </ref

५: बिर्जा सक्तिपीठः

  1. Empty citation‎ (help) 
  2. [18 Shaktipeethas list]
  3. [Ashtadasha Shakti Peethas]
  4. Empty citation‎ (help) 
  5. [18 Shaktipeethas]
  6. [Shankari shaktipeeth]
  7. [Shankari Devi]
  8. [Kamakshi Ammam Temple]
  9. [Shrinkhala Devi]
  10. [Chamundeshwari]
  11. [Jogulamba temple]
  12. [Bhramaramba]
  13. []
  14. [Harasiddhi]
  15. [Pithapuram Puruhutika]
  16. [Biraja Temple]
  17. Empty citation‎ (help) 
  18. [Lalita ]
  19. [Jawalamukhi]
  20. Bangala Bhasar Abhidhaan ( Dictioanary of the Bengali Language), Shishu Sahitya Samsad Pvt Ltd., 32A, APC Road, Kolkata – 700009, Volume 2, p.1600. (ed. 1988)
  21. Eck 1982.
  22. Varanasi Temples
"https://sa.wikipedia.org/w/index.php?title=अष्टादश_महाशक्तिपीठ&oldid=485067" इत्यस्माद् प्रतिप्राप्तम्