लयकर्तुः परमशिवस्य शक्तिरूपा पार्वती । सैव तस्य पत्नी च । विघ्नेश्वरस्य गणपतेः, स्कन्दस्य च माता सा । तस्याः नामानि रूपाणि च अनेकानि । हैमवती, गिरिजा, दाक्षायिणी इतीमानि नामानि । सा हिमवतः पुत्री, जन्मान्तरे दक्षप्रजापतेश्च पुत्री आसीदिति वदन्ति । एवमेव शिवा, मृडानी, रुद्राणी, शर्वाणी इतीमानि तस्याः नामानि सा महादेवस्य रुद्रस्य महिषी इति कथयन्ति ।

Parvati
देवनागरी पार्वती
हिन्दुधर्मः

हिन्दुधर्मःइतिहासः

Portal:Hinduism

प्रवेशद्वारम्:सनातनधर्मः
प्रवेशद्वारम्:सनातनाध्यत्मिकप्रवेशः

केनोपनिषदि (३.१२) सा उमा हैमवती इति नामभ्यां कथ्यते । देवराजं महेन्द्रं सा परतत्त्वविषये अबोधयत ।
प्रथमे जन्मनि सा दक्षप्रजापतेः पुत्री सती यदा आसीत्, तदा पितुर्यज्ञे जातां स्वपत्युः अवज्ञाम् असहमाना आत्मानम् अग्नेराहुतिं कृतवती । तदनन्तरजन्मनि सा पर्वतराजस्य हिमवतः मेनायाश्च पुत्री पार्वती जाता । कठिनं तपः कृत्वा सा पुनरपि परमशिवमेव पतिं लब्धवती । तपसि स्थितया निराहारया तया पर्णान्यपि न आह्रियन्त इति कारणात् सा अपर्णा इति नाम अलभत । देवी, शक्तिः इति नामनी यद्यपि सर्वाः स्त्रीदेवताः व्यपदिशतः, तथापि ताभ्यां सामान्यतया पार्वतीदेवी एव व्यपदिश्यते ।
देव्याः शक्त्याः सौम्यासौम्ये द्वे रूपे भवतः । पार्वती उमा चेति शिवस्य पत्नीरुपेण सा सौम्यं रूपं वहति । तदा तस्याः द्वौ हस्तौ एव । दक्षिणहस्तेन कुमुदं धरन्ती सर्वालङ्कारभूषिता पत्युः पार्श्वे दृश्यते सा । यदा एकाकिनी तदा चतुर्भिः हस्तैः भूषिता दृश्यते । द्वाभ्यां हस्ताभ्यां कमलं कुमुदञ्च धरन्ती अपराभ्यां वरदाभयमुद्रे प्रदर्शयति । शिवस्य अर्धाङ्गिनी सा अर्धनारीश्वरस्य तस्य देवस्य वामभागम् अलङ्करोति ।
काली, दुर्गा, चामुण्डा, महिषासुरमर्दिनी इति तस्याः असौम्यानि अर्थात् उग्ररूपाणि सन्ति । एषु रूपेषु सा बहूनि आयुधानि,रुण्डमालां च धरति । अनेन रूपेण जनानां पापानि विनाशयति ।

बाह्यसम्पर्कतन्तुः सम्पादयतु

"https://sa.wikipedia.org/w/index.php?title=पार्वती&oldid=389552" इत्यस्माद् प्रतिप्राप्तम्