उत्तरभारतम्

भौगोलिकक्षेत्रम्

उत्तरभारतं (हिन्दी: उत्तर भारत, आङ्ग्ल: North India) शिथिलरूपेण परिभाषितः भारतस्य उत्तरभागात्मकं क्षेत्रम् । उत्तरभारतस्य प्रबलभौगोलिकविशेषते स्तः सिन्धु-गङ्गासमभूमिः हिमालयः च यः तिब्बतीयपठारात् मध्यजम्बुद्वीपात् च अस्य क्षेत्रस्य सीमांकनं कुरुतः ।

उत्तरभारतम्

उत्तर भारत
ਉੱਤਰੀ ਭਾਰਤ
North India
क्षेत्रम्
देशः  भारतम्
राज्यानि केन्द्रशासितप्रदेशाः च
अन्येषु राज्येषु कदाचित् अन्तर्भूतम्
बृहत्तमं नगरम् देहली
Time zone भारतीयमानकसमयः (आईएसटी) (UTC+५:३०)
आधिकारिकभाषाः

उत्तरभारतम् इति पदस्य परिभाषा भिन्ना अस्ति । अस्य उत्तराञ्चलिकपरिषद्-प्रशासनिकविभागे गृहमन्त्रालयः पञ्जाब, राजस्थान, हिमाचलप्रदेशः च राज्यानि चण्डीगढ, जम्मूकाश्मीरम्, देहली, लदाख च केन्द्रशासितप्रदेशाः च अन्तर्भवति स्म ।

सम्बद्धाः लेखाः सम्पादयतु

सन्दर्भाः सम्पादयतु

"https://sa.wikipedia.org/w/index.php?title=उत्तरभारतम्&oldid=468904" इत्यस्माद् प्रतिप्राप्तम्