पश्चिमभारतम्

भौगोलिकक्षेत्रम्

पश्चिमभारतम् (हिन्दी/मराठी: पश्चिम भारत; आङ्ग्ल: Western India) शिथिलरूपेण परिभाषितः भारतस्य पश्चिमभागात्मकः क्षेत्रः । अस्य पश्चिमाञ्चलिकपरिषद्-प्रशासनिकविभागे गृहमन्त्रालयः गोवा, गुजरात, महाराष्ट्रं च राज्यानि दादरा नगरहवेली च दीव दमण च केन्द्रशासितप्रदेशः च अन्तर्भवति स्म ।[१]

पश्चिमभारतम्

पश्चिम भारत
પશ્ચિમ ભારત
ಪಶ್ಚಿಮ ಭಾರತ
Western India
क्षेत्रम्
Location of पश्चिमभारतम्
देशः  भारतम्
राज्यानि केन्द्रशासितप्रदेशाः च
अन्येषु राज्येषु कदाचित् अन्तर्भूतम्
बृहत्तमं नगरम् मुम्बई
सर्वाधिक जनसङ्ख्यायुक्त नगराणि (2011)
Area
 • Total ५,०८,०३२ km
Population
 • Total १७,३३,४३,८२१
 • Density ३४०/km
Time zone भारतीयमानकसमयः (आईएसटी) (UTC+५:३०)
आधिकारिकभाषाः

सम्बद्धाः लेखाः सम्पादयतु

सन्दर्भाः सम्पादयतु

  1. "INTER-STATE COUNCIL SECRETARIAT, Ministry of Home Affairs, Government of India". आह्रियत 13 February 2018. 
"https://sa.wikipedia.org/w/index.php?title=पश्चिमभारतम्&oldid=468901" इत्यस्माद् प्रतिप्राप्तम्