ढूण्ढारीभाषा

भारतस्य राजस्थानराज्ये भाष्यमाणा भाषा

ढूण्ढारी अथवा ढूण्ढाड़ी ('जयपुरी' इति नाम्ना अपि ज्ञायते) भारतदेशे ईशान्यराजस्थानराज्यस्य ढूण्ढारक्षेत्रे भाष्यते एकं राजस्थानीभाषायाः उपभाषा अस्ति । ढून्ढारीभाषाभाषिणः जनाः चतुर्षु मण्डलेषु दृश्यन्ते – जयपुर, सवाई माधोपुर, दौसा, टोङ्क, सीकरमण्डलस्य केचन भागाः च ।

ढूण्ढारी
ढूण्ढाड़ी
विस्तारः भारतम्
प्रदेशः ढूण्ढार
स्थानीय वक्तारः वाचनिकदोषः : अनपेक्षितम् उद्गारचिह्नम २
भाषाकुटुम्बः
लिपिः देवनागरी
भाषा कोड्
ISO 639-3 dhd

सम्बद्धाः लेखाः सम्पादयतु

सन्दर्भाः सम्पादयतु

"https://sa.wikipedia.org/w/index.php?title=ढूण्ढारीभाषा&oldid=468483" इत्यस्माद् प्रतिप्राप्तम्