मारवाडीभाषा

हिन्द-आर्यभाषा

मारवाडी (मारवाड़ी) भारतस्य राजस्थानराज्ये भाष्यते राजस्थानीभाषा अस्ति । मारवाडी समीपस्थेषु गुजरात-हरियाणा-राज्येषु, पाकिस्थानस्य पूर्वभागेषु केषुचित् समीपस्थेषु क्षेत्रेषु, नेपालस्य केषुचित् प्रवासीसमुदायेषु अपि भाष्यते । केचन ७८ लक्षं (7.8 मिलियन्) वक्ताराः (जनगणना २०११) सन्ति, राजस्थानीभाषायाः बृहत्तमेषु उपभाषासु अन्यतमः अस्ति । अधिकांशभाषिणः राजस्थाने निवसन्ति, सिन्धप्रदेशे २.५ कोटिः, तस्य सङ्ख्यायाः दशमांशः नेपालदेशे च । मारवाडीभाषायाः द्वादशकद्वयम् उपभाषाः सन्ति ।

मारवाडी
मारवाड़ी, 𑅬𑅐𑅭𑅯𑅐𑅲𑅑, મારવ઼ાડ઼ી, مارواڑی
उच्चारणम् mɑɾvɑɽi
विस्तारः भारतं, पाकिस्थानम्
प्रदेशः मारवाड, चोलिस्थानं थारपारकर च
Ethnicity मारवाडीजनाः
स्थानीय वक्तारः वाचनिकदोषः : अनपेक्षितम् उद्गारचिह्नम २
(अतिरिक्तभाषिणः हिन्दीभाषायाः अन्तर्गतं गणयन्ति स्म)
भाषाकुटुम्बः
लिपिः देवनागरी
फारसी-अरबी
महाजनी (ऐतिहासिक)
भाषा कोड्
ISO 639-2 mwr
ISO 639-3 mwr
श्यामहरितवर्णः प्राथमिकमारवाडीभाषिप्रदेशं सूचयति, अल्पहरितवर्णः अतिरिक्तभाषाक्षेत्राणि सूचयति ये स्वं मारवाडी इति गणयन्ति

मारवाडी देवनागरीलिप्यां लोकप्रियतया लिख्यते, तथैव भारतस्य नेपालस्य च अनेकाः भाषाः, यथा हिन्दी, मराठी, नेपाली, संस्कृतं च; यद्यपि ऐतिहासिकरूपेण महाजनीलिप्यां लिखितमसीत् तथापि पाकिस्थानस्य पूर्वभागेषु मारवाडी अल्पसङ्ख्यकैः अद्यापि फारसी-अरबीलिप्यां लिखितमस्ति (मानक/पाश्चात्यनस्खलिपिरूपं सिन्धप्रदेशे प्रयुक्तं भवति, पूर्वनस्तालिकरूपान्तरं च पञ्जाबप्रदेशे प्रयुक्तमस्ति), यत्र अस्य शैक्षिकस्थितिः अस्ति किन्तु यत्र द्रुतगत्या उर्दूभाषायां स्थानान्तरणं भवति ।

भारतदेशे मारवाडीभाषायाः आधिकारिकस्थितिः नास्ति, शिक्षाभाषारूपेण च न प्रयुक्ता । जैसलमेर, बाडमेर, नागौर, बीकानेर, जोधपुर इत्यत्र अद्यापि एषा भाषा बहुधा भाष्यते ।

सम्बद्धाः लेखाः सम्पादयतु

उल्लेखाः सम्पादयतु

  1. Ernst Kausen, 2006. Die Klassifikation der indogermanischen Sprachen (अर्न्स्ट कॉसेन्, २००६. भारोपीयभाषाणां वर्गीकरणम्) (माईक्रोसॉफ्ट्-वर्ड्, १३३ KB)
"https://sa.wikipedia.org/w/index.php?title=मारवाडीभाषा&oldid=468469" इत्यस्माद् प्रतिप्राप्तम्