बुन्देलीभाषा

भारतीयभाषा

बुन्देलीभाषा (बुन्देली वा बुन्देलखण्डी) मध्यभारतस्य बुन्देलखण्डक्षेत्रे भाष्यमाणा हिन्द्-आर्यभाषा अस्ति । इदं केन्द्रीयहिन्द्-आर्यभाषासु अन्तर्भवति, पाश्चात्यहिन्दी उपसमूहस्य भागः च अस्ति ।

बुन्देलीभाषा
बुन्देली
विस्तारः भारतम्
प्रदेशः बुन्देलखण्ड
स्थानीय वक्तारः वाचनिकदोषः : अनपेक्षितम् उद्गारचिह्नम २
जनगणनापरिणामाः केचन वक्तारः हिन्दीभाषया सह संयोजयन्ति
भाषाकुटुम्बः
लिपिः देवनागरी
आधिकारिकस्थितिः
व्यावहारिकभाषा न कश्चित्
नियन्त्रणम् राजकीयनियन्त्रणं नास्ति।
भाषा कोड्
ISO 639-3 bns

भौगोलिक वितरण सम्पादयतु

बुन्देलखण्डक्षेत्रे उत्तरप्रदेशस्य, मध्यप्रदेशस्य च क्षेत्राणि सन्ति । बान्दा, हमीरपुर, जालौन, झाँसी, ललितपुर, चित्रकूट, महोबा, दतिया, छतरपुर, पन्ना, टीकमगढ, सागर, दमोह मण्डलेषु बुन्देली भाष्यते ।

सम्बद्धाः लेखाः सम्पादयतु

सन्दर्भाः सम्पादयतु

"https://sa.wikipedia.org/w/index.php?title=बुन्देलीभाषा&oldid=467065" इत्यस्माद् प्रतिप्राप्तम्