माल्टोभाषा

उत्तरद्राविडीयभाषा

माल्टो अथवा पहाडिया/पहाड़िया, अथवा दुर्लभतया पुरातनरूपेण राजमहली इति उच्यते, पूर्वभारते मुख्यतया भाष्यमाणा उत्तरद्राविडीयभाषा अस्ति ।

माल्टो
माल्टो (पहाड़िया), মাল্টো (পাহাড়িয়া)
पहाडिया/पहाड़िया
विस्तारः भारतम्
प्रदेशः झारखण्ड, पश्चिमवङ्ग, बिहार, ओडिशा
Ethnicity माल्टो, सौरिया पहाडिया
स्थानीय वक्तारः वाचनिकदोषः : अनपेक्षितम् उद्गारचिह्नम २
भाषाकुटुम्बः
द्राविडीय
लिपिः बाङ्गलालिपिः, देवनागरी
भाषा कोड्
ISO 639-3 either:
फलकम्:ISO639-3 documentation – Kumarbhag Paharia
फलकम्:ISO639-3 documentation – Sauria Paharia

विविधता सम्पादयतु

माल्टो-भाषायाः द्वौ प्रकारौ स्तः ये कदाचित् पृथक्-पृथक् भाषाः इति मन्यन्ते - कुमारभाग पहाड़िया, सौरिया पहाड़िया च । पूर्वं भारतस्य झारखण्डराज्ये पश्चिमवङ्गराज्ये च भाष्यते, ओडिशाराज्यस्य च लघु-लघु-कोशेषु, उत्तरं भारतस्य पश्चिमबङ्ग-झारखण्ड-बिहार-राज्येषु च भाष्यते । तयोः शाब्दिकसादृश्यं ८०% इति अनुमानितम् ।

मालपहाडियाभाषायाः माल्टो-आधारितः उपधातुः भवितुम् अर्हति ।[१]

२००१ तमे वर्षे जनगणनायां माल्टो-भाषाभाषिणः २,२४,९२६ जनाः प्राप्ताः, येषु ८३,०५० जनाः पहड़ियाभाषिणः इति लेबलं कृतवन्तः, १,४१,८७६ जनाः अन्यमातृभाषाः (उपभाषा) वदन्ति स्म ।[२]

सम्बद्धाः लेखाः सम्पादयतु

सन्दर्भाः सम्पादयतु

  1. Masica, Colin P. (1993). The Indo-Aryan Languages. Cambridge Language Surveys. Cambridge University Press. pp. 26–27. ISBN 0521299446. 
  2. "Abstract of speakers' strength of languages and mother tongues" [भाषाभाषिणस्य मातृभाषाभाषिणस्य च बलस्य सारम्]. भारतस्य जनगणना. २००१. 
"https://sa.wikipedia.org/w/index.php?title=माल्टोभाषा&oldid=468163" इत्यस्माद् प्रतिप्राप्तम्