कुरुखभाषा

उत्तरद्राविडीयभाषा

कुरुख अथवा उराँव (कुरुख: कुंड़ुख़/कुड़ुख़्) इति द्राविडीयभाषा भारतस्य झारखण्डस्य, छत्तीसगढस्य, ओडिशायाः, पश्चिमवङ्गस्य, असमस्य, बिहारस्य, त्रिपुरास्य च प्रायः २० लक्षं (२ मिलियन्) कुरुख-किसान-आदिवासीजनाः भाषन्ते, तथैव उत्तरबाङ्गलादेशे ६५,००० जनाः, नेपालदेशे २८,६०० उरान्व इति उपभाषा, भूटानदेशे च प्रायः ५,००० जनाः भाषन्ते । दक्षिणभारते केचन कुरुखभाषिणः सन्ति । अस्य ब्राहुई-माल्टो (पहाड़िया)-भाषायोः अत्यन्तं निकटसम्बन्धः अस्ति । यूनेस्को-संस्थायाः विलुप्तप्रायभाषासूचौ एषा भाषा "दुर्बल" अवस्थायां इति चिह्निता अस्ति ।[३] किसानभाषायाः २०११ तमवर्षपर्यन्तं २,०६,१०० वक्तारः सन्ति । उराँव अथवा कुरुखभाषा कन्नडभाषायाः सदृशी अस्ति ।

कुरुख
कुंड़ुख़, কুড়ুখ, କୁଡ଼ୁଖ
कुंड़ुख़/कुड़ुख़्, उराँव
तोलोङ्ग-सिकि-वर्णमालायां 'कुड़ुख़्'[१]
विस्तारः भारतम्
प्रदेशः ओडिशा, झारखण्ड, पश्चिमवङ्ग, छत्तिसगढ, असम, बिहार, त्रिपुरा[२]
Ethnicity
  • कुरुख
  • किसान
स्थानीय वक्तारः वाचनिकदोषः : अनपेक्षितम् उद्गारचिह्नम २
भाषाकुटुम्बः
द्राविडीय
उपभाषा(ः)
उराँव
किसान्
धङ्गर्
लिपिः तोलोङ्-सिकि
देवनागरी
कुरुख-बन्ना
आधिकारिकस्थितिः
व्यावहारिकभाषा

भारतम् भारतम्

नियन्त्रणम् राजकीयनियन्त्रणं नास्ति।
भाषा कोड्
ISO 639-2 kru
ISO 639-3 kruMacrolanguage
individual code:
xisKisan

सम्बद्धाः लेखाः सम्पादयतु

सन्दर्भाः सम्पादयतु

  1. "कुंड़ुख़ भाषा में पहेलियों का प्रयोग" [कुड़ुख़भाषायां प्रहेलिकानां प्रयोगः]. tolongsiki.com. 
  2. "Kurux" [कुड़ुख़्]. एथ्नोलॉग् (in आङ्ग्ल). आह्रियत ११ जुलाई २०१८. 
  3. एवन्स्, लिसा. "Endangered Languages: The Full List" [विलुप्तप्रायभाषाः -सम्पूर्णसूची]. द गार्जियन्. 
"https://sa.wikipedia.org/w/index.php?title=कुरुखभाषा&oldid=468164" इत्यस्माद् प्रतिप्राप्तम्