हिन्द-आर्यभाषाः

उत्तरभारतीय उपमहाद्वीपे भाषापरिवारः
(हिन्दु-आर्यभाषाः इत्यस्मात् पुनर्निर्दिष्टम्)

हिन्द-आर्यभाषाः (अथवा कदाचित् भारतीयभाषाः वा हिन्दीयभाषाः[१]) हिन्द-ईरानीयभाषाणां शाखाः, या स्वयं हिन्द-यूरोपीयभाषापरिवारस्य शाखा सन्ति । २१ शताब्द्याः आरम्भपर्यन्तं, मुख्यतः भारतदेशे, बाङ्गलादेशे, नेपालदेशे, पाकिस्थानदेशे, श्रीलङ्कादेशे च ८० कोटिभ्यः अधिकाः जनाः हिन्द-आर्यभाषाः वदन्ति । अत्र २०० तः अधिकाः प्रसिद्धाः हिन्द-आर्यभाषाः सन्ति ।[२]

हिन्द-आर्य
भारतीय वा हिन्दीय
भौगोलिकविस्तारः दक्षिणजम्बुद्वीपः
भाषायाः श्रेणीकरणम् हिन्द-यूरोपीय
आदि-भाषाः आद्यहिन्द-आर्य
उपश्रेण्यः
आइसो ६३९-२६३९-५: inc

वर्तमानकालस्य प्रमुखेषु हिन्द-आर्यभाषासमूहेषु भौगोलिकवितरणम् । रोमानी, डोमरी, खोलोसी, लुवती लोमाव्रेणः च मानचित्रस्य व्याप्तेः बहिः स्तः ।
  चित्राली (दार्दिक)
  शीना (दार्दिक)
  कोहिस्थानी (दार्दिक)
  काश्मीरी (दार्दिक)
  सिन्धी (वायव्य)
  गुजराती (पाश्चात्य)
  भीली (पाश्चात्य)
  खान्देशी (पाश्चात्य)
  हिमाचली-डोगरी (= पाश्चात्यपहाडी, उत्तर)
  गढवाली-कुमाऊँनी (= केन्द्रीयपहाडी, पूर्व)
  नेपाली (= पूर्वपहाडी, पूर्व)
  पाश्चात्यहिन्दी (केन्द्रीय)
  पूर्वहिन्दी (केन्द्रीय)
  ओडिया (पूर्व)
  हल्बी (पूर्व)
  मराठी-कोङ्कणी (दक्षिण)
(न दर्शिता: कुनर (दार्दीक), चिनली-लहुली)

वर्गीकरणम् सम्पादयतु

 

मातृभाषानुसारं हिन्द-आर्यभाषिणां प्रतिशतम् -

  मराठी (5.6%)
  ओडिया (2.5%)
  Other (25%)

दार्दिक सम्पादयतु

मुख्यलेखः : दार्दिकभाषाः

दार्दिकभाषाः (दर्दु अथवा पिसाका अपि) भारतीय-उपमहाद्वीपस्य वायव्यान्तभागेषु बहुधा भाष्यमाणानां हिन्द-आर्यभाषाणां समूहः अस्ति । दार्दिक इत्यस्य सूत्रीकरणं सर्वप्रथमं जार्ज् अब्राहम् ग्रियर्सन् इत्यनेन स्वस्य लिङ्ग्विस्टिक् सर्वे आफ् इण्डिया (अनु. 'भारतस्य भाषासर्वेक्षणम्') इत्यस्मिन् ग्रन्थे कृतं किन्तु सः तत् हिन्द-आर्यस्य उपपरिवारम् इति न मन्यते स्म । आनुवंशिकसमूहीकरणरूपेण (क्षेत्रीयसमूहस्य अपेक्षया) दार्दिकसमूहस्य परिशीलनं कृत्वा अद्यतनविद्वद्भिः किञ्चित्पर्यन्तं प्रश्नं कृतम् अस्ति - उदाहरणार्थं साउथ्वर्थ् वदति यत् "हिन्द-आर्यस्य वास्तविक उपसमूहरूपेण दार्दिकस्य व्यवहार्यता सन्दिग्धा अस्ति", "दार्दिकभाषासु समानताः अनन्तरम् अभिसरणस्य परिणामः भवितुमर्हति" च ।[३]:१४९

दार्दिकभाषाः पञ्जाबी-पहाडी-भाषायाः सङ्क्रमणकालीनाः इति मन्यन्ते (यथा- जोल्लर् काश्मीरीभाषायाः वर्णनं करोति यत् "दार्दिक-पश्चिमपहाडी-योः मध्ये अन्तरसम्बन्धः"),[४]:८३ अहिन्द-आर्य नुरस्थानी च अपि; आद्यहिन्द-आर्यस्य सन्दर्भे तुल्यकालिक-रूढिवादी-विशेषतानां कृते प्रसिद्धाः सन्ति च ।

उत्तराञ्चल सम्पादयतु

उत्तरहिन्द-आर्यभाषाः, पहाडी अथवा पहाड़ी (अनु. 'गिरि') भाषाः इति अपि ज्ञायन्ते, उपमहाद्वीपस्य सम्पूर्णेषु हिमालयप्रदेशेषु भाष्यन्ते ।

वायव्याञ्चल सम्पादयतु

भारतीय उपमहाद्वीपस्य सम्पूर्णेषु वायव्यप्रदेशेषु वायव्यहिन्द-आर्यभाषाः भाष्यन्ते । पञ्जाबीभाषा मुख्यतया पञ्जाबक्षेत्रे भाष्यते, उत्तरभारतीयराज्यस्य पञ्जाबराज्यस्य राजभाषा अस्ति च; पाकिस्थानदेशे सर्वाधिकं प्रचलिता भाषा इति अतिरिक्तम् । दक्षिणे सिन्धीभाषा तस्य रूपान्तराणि च भाष्यन्ते; मुख्यतः सिन्धप्रदेशे । वायव्यभाषाः अन्ततः शौरसेनीप्राकृतस्य वंशजाः इति मन्यन्ते ।

पाश्चात्याञ्चल सम्पादयतु

पाश्चात्यहिन्द-आर्यभाषाः, भारतस्य अन्तः मध्य-पश्चिमक्षेत्रेषु, यथा मध्यप्रदेश-राजस्थानेषु, पाकिस्थानदेशस्य समीपस्थेषु प्रदेशेषु अपि भाष्यन्ते । गुजरातीभाषा गुजरातराज्यस्य राजभाषा अस्ति, ५ कोटिभ्यः (५० मिलियन्) अधिकाः जनाः भाषन्ते च । यूरोपमहाद्वीपे विविधाः रोमानीभाषाः रोमानीजनाः भाषन्ते, एकः भ्रमणशीलः समुदायः यः ऐतिहासिकरूपेण भारतात् प्रवासं कृतवान् । पाश्चात्यहिन्दु-आर्यभाषाः स्ववायव्यसमकक्षेभ्यः विचलिताः इति मन्यते, यद्यपि शौरसेनीप्राकृते तेषां सामान्यपूर्ववृत्तिः अस्ति ।

मध्याञ्चल (केन्द्रीय अथवा हिन्दी) सम्पादयतु

भारतस्य अन्तः हिन्दीभाषाः मुख्यतया हिन्दीमेखलाप्रदेशे गङ्गाक्षेत्रेषु च भाष्यन्ते, यत्र देहली परितः क्षेत्राणि च सन्ति; यत्र ते प्रायः समीपस्थैः अपभ्रंसैः सह सङ्क्रमणकालीनाः भवन्ति । ब्रज-अवधी-सहिताः अनेकासु भाषासु समृद्धाः साहित्यिक-काव्य-परम्पराः सन्ति । उर्दू इति खडीबोलीभाषायाः फारसीकृतव्युत्पन्नभाषा पाकिस्थानस्य राजभाषा अस्ति, भारतेन सह तस्य ऐतिहासिकसम्बन्धः अपि दृढः अस्ति च, यत्र तस्याः आधिकारिकपदवी अपि निर्दिष्टा अस्ति । खडीबोली इत्यस्य मानकीकृतः संस्कृतकृतः च पञ्जिका हिन्दी इति भारतसर्वकारस्य राजभाषा अस्ति । उर्दूभाषायाः सह मिलित्वा विश्वस्य तृतीया सर्वाधिकभाषितभाषा अस्ति ।

पूर्वाञ्चल सम्पादयतु

मगधनभाषाः इति अपि प्रसिद्धाः पूर्वहिन्द-आर्यभाषाः वायव्यहिमालय-सम्पथे परितः स्थितानां अन्येषां प्रदेशानां पार्श्वे ओडिशा-बिहार-सहितस्य सम्पूर्णे पूर्व-उपमहाद्वीपे भाष्यन्ते । बाङ्गला विश्वस्य सप्तमी सर्वाधिकभाषितभाषा अस्ति, तस्याः साहित्यपरम्परा प्रबलता अस्ति; भारतस्य बाङ्गलादेशस्य च राष्ट्रगीतानि बङ्गलाभाषायां लिखितानि सन्ति । असमिया, ओडिया च क्रमशः असम-ओडिशा-राज्योः राजभाषा अस्ति । पूर्वहिन्द-आर्यभाषाः मागधन-अपभ्रंशात् उत्पन्नाः, अन्ततः मागधीप्राकृतात् च ।

दक्षिणाञ्चल सम्पादयतु

मराठी-कोङ्कणीभाषाः अन्ततः महाराष्ट्रीप्राकृतस्य वंशजाः सन्ति । यदर्थे द्वीपीयहिन्द-आर्यभाषाः हेळुप्राकृतस्य वंशजाः सन्ति, कतिपय लक्षणं धारयन्ति च ये तेषां अधिकांश मुख्यभूमिहिन्दू-आर्यसमकक्षेभ्यः स्पष्टतया भेदयन्ति । मराठीजनाः उत्तर-दक्षिणभारतयोः मध्ये जटिलभौगोलिकस्थितेः कारणात् 'अज्ञाताः' इति अपि प्रसिद्धाः सन्ति ।

द्वीपीयहिन्दभाषा सम्पादयतु

द्वीपीयहिन्दभाषाः (श्रीलङ्कायाः ​​मालाद्वीपस्य च) प्रायः ५ शताब्द्याः ईसापूर्वतः स्वतन्त्रतया विकासं प्रारब्धवन्तः, महाद्वीपीयहिन्द-आर्यभाषाभ्यः विचलितुं आरब्धाः च ।

अवर्गीकृताः सम्पादयतु

एताः भाषाः परस्परं सम्बद्धाः सन्ति, किन्तु अन्यथा हिन्द-आर्यस्य अन्तः अवर्गीकृताः सन्ति ।

  • चिनली-लहुल लोहर: चिनली, लहुल लोहर ।

सम्बद्धाः लेखाः सम्पादयतु

सन्दर्भाः सम्पादयतु

  1. Munshi, S (2009). "Indo-Aryan languages". In Keith Brown; Sarah Ogilvie. Concise Encyclopedia of Language of the World. Amsterdam: Elsevier. pp. 522–528. 
  2. ”उपभाषा” इत्यस्य “भाषा” इत्यस्य च मध्ये रेखा कुत्र आकृष्यते इति विषये विविधाः गणनाः अवलम्बन्ते । Glottolog 4.1 २२४ भाषाः सूचीबद्धः अस्ति।
  3. साउथ्वर्थ्, फ़्रॅङ्क्लिन् सी॰ (2005). Linguistic archaeology of South Asia [दक्षिणजम्बुद्वीपस्य भाषापुरातत्वम्]. Routledge. ISBN 0-415-33323-7. 
  4. ज़ोल्लर्, क्लॉस् पीटर् (2016). "Outer and Inner Indo-Aryan, and northern India as an ancient linguistic area" [बाह्य-अन्तः हिन्दु-आर्य, उत्तरभारतं च प्राचीनभाषिकक्षेत्रत्वेन]. Acta Orientalia 77: 71–132. 
"https://sa.wikipedia.org/w/index.php?title=हिन्द-आर्यभाषाः&oldid=468602" इत्यस्माद् प्रतिप्राप्तम्