महामहोपाध्याय पंडित युधिष्ठिर मीमामसक: (१९०९ - १९९४) विख्यात संस्कृतविद्वान्, व्याकरणशास्त्रज्ञः, वैदिकसाहित्यस्य निपुणः समीक्षकः च आसीत् । संस्कृतस्य प्रचारार्थं तस्य अपारं योगदानम् कृतवान्।

जीवनस्य विशेषताः सम्पादयतु

पंडित युधिष्ठिरस्य जन्म राजस्थानस्य अजमेरमण्डलस्य विराच्यवसनामके ग्रामे मीमामसाका भद्रपदशुक्लनवमी दिनाङ्के अभवत् | तस्य पिता पण्डितगोरीलालसरस्वतः ब्राह्मणः आसीत्, आजीवनं आर्यसमाजस्य मौनप्रचारकरूपेण कार्यं कृतवान् । युधिष्ठिरस्य मातुः नाम श्रीमति यमुना देवी आसीत् । मातुः महती इच्छा अस्ति यत् तस्याः पुत्रः गुरुकुलम् अधीत्य सच्चा वेदपति ब्राह्मणः भवेत्। युधिष्ठिरस्य माता तस्मिन् एव काले मृता यदा सः ८ वर्षीयः आसीत्, परन्तु तस्याः मृत्योः पूर्वं माता स्वपत्नात् बालकस्य गुरुकुले नामाङ्कनं कर्तुं प्रतिज्ञां प्राप्तवती तदनुसारं १२ वर्षे युधिष्ठिरः स्वामी सर्वदानन्देन ३ अगस्त १९२१ दिनाङ्के पुल काली नदी (जिल्ला - अलीगढ ) इत्यत्र स्थापिते साधु आश्रमे सम्मिलितः । तस्मिन् समये पण्डितब्रह्मदत्त जिज्ञासुः, पंडितशङ्करदेवः, पंडितबुद्धदेव उपाध्यायः ( धारनिवासी ) च तस्मिन् आश्रमे अध्यापनं कुर्वन्ति स्म । किञ्चित्कालानन्तरं आश्रमः गण्डासिंगवाला ( अमृतसर ) नगरं गतवान् । अत्र विर्जनन्दश्रम इति नाम ।

१९२५ तमे वर्षे डिसेम्बरमासे पण्डितब्रह्मदत्तजिज्ञासुः पण्डितशङ्करदेवः च १२-१३ छात्रैः सह काशीं गतवन्तौ । अत्र एते छात्राः भाडेगृहे अध्ययनं कुर्वन्ति स्म । प्रायः सार्धद्विवर्षेभ्यः अनन्तरं जिज्ञासुजी एतेषु ८-९ छात्रैः सह अमृतसरं प्रत्यागतवान् तथा च घटनासु परिवर्तनं जातम् । अमृतसरनगरे निवसन्तः प्रख्यातः कागदव्यापारिणः रामलालकपुरमहोदयस्य पुत्राः वैदिकसाहित्यस्य प्रकाशनार्थं प्रचारार्थं च स्वपितुः श्री. रामलाल कपूर न्यासस्य स्थापनां कृतवन्तः यस्मिन् ते जिज्ञासमहोदयं महत्त्वपूर्णं कार्यं कर्तुं अमृतसरं प्रति आहूतवन्तः। ततः प्रायः सार्धत्रिवर्षं यावत् अमृतसरनगरे युधिष्ठिरस्य अध्ययनम् अभवत् । किञ्चित्कालानन्तरं जिज्ञासुजी पुनः केनचित् छात्रैः सह काशीनगरं प्रत्यागतवान् । अस्मिन् समये तस्य काशीयात्रायाः उद्देश्यं स्वयं मीमामसातत्त्वस्य अध्ययनं, स्वछात्राणां कृते अस्य तत्त्वस्य गम्भीरतापूर्वकम् अध्ययनस्य अवसरं दातुं च आसीत् । फलतः युधिष्ठिरः काशीनगरे स्थित्वा महामहोपाध्यायपण्डितचीनस्वामी शास्त्री, पण्डितपट्टाभिरामशास्त्री इत्यादिभ्यः मीमामसाकेभ्यः एतस्य शास्त्रस्य गहनतया अध्ययनं कृत्वा आचार्याणां प्रसादेन कठिनमीममसाशास्त्रे निपुणतां प्राप्तुं समर्थः अभवत् ।


मीमामसाध्ययनानन्तरं १९३५ तमे वर्षे युधिष्ठिरः तस्य आचार्यः पण्डितः । ब्रह्मदत्तः जिज्ञासकेन सह लाहौरं प्रत्यागतवान् | तत्र सः रविनद्याः पारं बर्हदरीनगरस्य समीपे रामलालकपूरस्य परिवारे आश्रमं चालयितुं आरब्धवान् | भारतस्य विभाजनपर्यन्तं विर्जनन्दश्रमः अत्र एव स्थितवान् | जिज्ञासुजी १९४७ तमे वर्षे यदा लाहौरः पाकिस्तानदेशं गतः तदा भारतम् आगतः | १९५० तमे वर्षे काशीनगरे पाणिनीमहाविद्यालयस्य पुनः स्थापनां कृत्वा रामलालकपूरन्यासस्य कार्याणि प्रबन्धितवान् । पंडित युधिष्ठिरः अपि काशीनगरे, कदाचित् दिल्लीनगरे वा अजमेरनगरे वा निवसन् अपि न्यासस्य कार्ये योगदानं ददाति स्म । तस्य सरस्वतसमागमः अचलत् । दिल्ली-नगरेषु अजमेरेषु च स्थितः सः " इण्डियन ओरिएंटल एजुकेशन फाउण्डेशन " इत्यस्य माध्यमेन स्वलेखितानि कृतीनि लिखितवान् प्रकाशितवान् च । इतरथा १९५९-१९६० तमवर्षेषु दयानन्दजनमस्थानस्मारकन्यासस्य टङ्कारा-अन्तर्गतं शोधविभागस्य अध्यक्षः अपि आसीत् । १९६७ तः जीवनस्य अन्त्यपर्यन्तं बहलगढ ( सोनेपत ) इत्यत्र रामलाल कपूर न्यासस्य कार्याणि प्रबन्धयति स्म । १९७६ तमे वर्षे भारतस्य राष्ट्रपतिना संस्कृतस्य महान् विद्वान् इति सम्मानितः सन् १९८९ तमे वर्षे सम्पूर्णानन्दसंस्कृतविश्वविद्यालयेन वाराणसीद्वारा महामहोपाध्याय इति उपाधिः प्रदत्तः १९८५ तमे वर्षे आर्यसमाजः सांताक्रूज् बम्बई इत्यनेन युधिष्ठिरं ७५००० रूप्यकाणां छात्रवृत्तिः प्रदत्ता ।

उल्लेखनीय कृतियाँ सम्पादयतु

पंडित युधिष्ठिर मीमामसकस्य प्राचीनग्रन्थानां सम्पादनस्य, ऋषिदयानन्दस्य कृतीनां समीक्षात्मकसम्पादनस्य च दायित्वम् आसीत् |

  • संस्कृतव्याकरणस्य इतिहासः
  • संस्कृतं शिक्षितुं सुलभः उपायः (संस्कृत पठान-पाठना कीलभावना सरलता विधि (हिन्दीभाषायां)।
  • स्वामी दयानन्द सरस्वती की रचनाओं के अनुवाद।
  • ऋग्वेद भाष्यभूमिका।
  • श्रौत यज्ञ मीमांसा : संस्कृतं हिन्दी च।
  • संस्कार विधि - वैदिक मंत्रों की संस्कार विधि पर एक ग्रन्थ।
  • सत्यार्थ प्रकाश।
  • संस्कृत शब्द प्रबोध।
  • वेदङ्ग प्रकाशः ।
  • पूना प्रवचनम् - पूना प्रवचनस्य उपलब्धग्रन्थानां तथा प्रामाणिकग्रन्थस्य निश्चितग्रन्थानां तुलनात्मकः अध्ययनः ।
  • भागवत-खण्डनम् - वर्षेभ्यः अनुपलब्धस्य स्वामी दयानन्दस्य अस्य मूलसंस्कृतस्य ग्रन्थस्य संशोधनं अनुवादात्मकं च संशोधनम् ।
  • ऋग्वेद भाष्य - दयानन्द के ऋग्वेद भाष्य (मण्डल १, १०५ श्लोक तक) का सम्पादन त्रिखण्ड में।
  • यजुर्वेदभाष्य संग्रह - पंजाब विश्वविद्यालय की परीक्षा में निर्धारित दयानन्दिया यजुर्वेदिक भाषा के प्रासंगिक भाग का संशोधन।
  • यजुर्वेद संहिता।
  • ऋषि दयानन्द जी के पुस्तकों का इतिहास।

वेदाङ विषये रचना: सम्पादयतु

  • विद्या सूत्राणी - अपिशाली, पाणिनी एवं चन्द्रगोमिन विचरित् शिक्षा सूत्र।
  • वैदिक स्वरा मीमांसा।
  • वैदिकसाहित्ये प्रयुक्त स्वरविधा (वेदिका वङ्गमय मे प्रयुक्त स्वरङ्कनक)।
  • सामवेदस्वरस्य अनुसारम् ।
  • वैदिक चन्धोमीमामसा।
  • निरुक्त समुचाय (वररुचि प्रनीतामु)।

संस्कृतव्याकरणविषये कार्याणि सम्पादयतु

  • संस्कृत व्याकरण का इतिहास (संस्कृत व्याकरण शास्त्र का इतिहास - 3 vols.
  • क्षीरा तरङ्गिणी - पाणिनीयस्य धातुपथस्य आदिचौ पाठस्य विषये प्रनीता टीका इत्यस्य संशोधनम्।
  • दशवर्षीयः व्यवसायः।
  • देवपुरुष्कर वार्थिकोपेत् (पाणिनीय-धातुपथ का उपयोगी पुस्तक)।
  • भगवृत्ति संकलन - अष्टाध्यायी द्वारा प्राचीन भगवती संकलन एवं संशोधन।
  • काशकृत्स्नधातुभाष्यम् - कन्नडलिप्यां आचार्यकाशकृत्स्नस्य प्रवचनं कन्नडभाषायां तस्मिन् लिखितस्य चन्नवीरकविस्य टीकस्य संस्कृतानुवादः। उपलभ्यते ।
  • काशकृत्स्नाव्याकरणम् - अस्य व्याकरणस्य १३८ सूत्रैः सह व्याख्यानसहितं स्रोतसङ्ग्रहः उपलब्धः ।
  • उणादि कोना ।
  • संस्कृत धातुकोसा - व्याख्यात्मक भाषा सहित।
  • पतंजलि महाभाष्यम् - हिन्दी टीका दो भाग।
  • शब्द रूपावली, धातुपथा।

कर्मकाण्ड विषये रचना: सम्पादयतु

  • अग्निहोत्रमतः अश्वमेधपर्यन्तं श्रौतयज्ञानाम् संक्षिप्तपरिचयः (सहलेखकः डॉ. विजयपालः, १९८४)।
  • श्रौतयज्ञ मीमांसा (1987).
  • श्रौतपदार्थस्य परिभाषा (संशोधित, १९८४)।
  • वैदिक नित्यकर्म विधि।

अन्ये रचना: सम्पादयतु

  • संस्कृतशिक्षणस्य सुगममार्गः, भाग 2 (संस्कृतपाठना पाठना की अनुभूतसरलतम विधि) - अस्य ग्रन्थस्य प्रथमभागस्य अध्ययनं कुर्वन्तु। ब्रह्मदत्त जिग्नासु लिखित। द्वितीयः भागः युधिष्ठिरेन लिखितः ।
  • जैमिनीय मीमांसाभाष्यम् - युधिष्ठिरः मीमामसा दर्शनविषये प्रसिद्धस्य शाबरभाष्यस्य अनुवादं कृत्वा तस्य विषये 'अर्शमत्विमर्षिणी' इति हिन्दीभाष्यं लिखित्वा महत् पराक्रमं कृतवान् । एतावता एषा भाष्यः पञ्चखण्डेषु प्रकाशिता, प्रथमखण्डे प्रथमाध्यायः, द्वितीयखण्डे तृतीयप्रकरणस्य प्रथमशब्दः, तृतीयखण्डे तृतीयाध्यायान्तः, चतुर्थखण्डे पञ्चमप्रकरणं च... पञ्चमे खण्डे षष्ठोऽध्यायः आवृतः ।
"https://sa.wikipedia.org/w/index.php?title=युधिष्ठिर_मीमांसक:&oldid=478607" इत्यस्माद् प्रतिप्राप्तम्