राम चरण

भारतीय अभिनेता

कोनिदेला राम चरण तेजा (तेलुगु: కొణిదెల రామ్ చరణ్ తేజ; तमिळ: ராம் சரண் தேஜ்) भारतीयअभिनेता, निर्माता, उद्यमी च अस्ति, यः तेलुगु-सिनेमायां प्रधानतया कार्यं करोति । भारते सर्वाधिकवेतनप्राप्तानाम् अभिनेतानां मध्ये एकः, सः त्रयः फिल्मफेयरपुरस्काराः द्वौ नन्दीपुरस्कारौ च सहितानाम् अनेकानां पुरस्काराणां प्राप्तिः अस्ति । २०१३ तमे वर्षात् तस्य आयस्य लोकप्रियतायाः च आधारेण, सः फोर्ब्स् इण्डिया इत्यस्य सेलिब्रिटी १०० इति सूचौ दृश्यते ।

राम चरण
२०१३ तमे वर्षे चरण
Native name రాం చరణ్ (तेलुगु)
ராம் சரண்(तमिऴ्)
जन्म

कोनिदेला राम चरण तेजा[१]
(१९८५-२-२) २७ १९८५ (आयुः ३९)[२]
मद्रास, तमिऴ्नाडु, भारतम्

(वर्तमानकाले चेन्नै)
शिक्षणस्य स्थितिः सन्त मेरी महाविद्यालयः, हैदराबाद्
वृत्तिः
  • अभिनेता
  • चलचित्रनिर्माता
  • उद्यमी
सक्रियतायाः वर्षाणि 2007–वर्तमानः
भार्या(ः) उपासना कामिनेनी (m. २०१२)
पितरौ
परिवारः अल्लु-कोनिदेला परिवारः

प्रारम्भिकं जीवनं परिवारः च सम्पादयतु

1985 तमे वर्षे मार्चमासस्य 27 दिनाङ्के चरण मद्रासे (वर्तमाने चेन्नै) तेलुगुअभिनेता चिरन्जीवी तस्य पत्न्या सुरेखा च जातः । तस्य द्वौ भगिन्यौ स्तः । सः अल्लु रामालिङ्गय्यायाः पौत्रः, नगेन्द्र बाबु, पवन कल्याण, अल्लु अरविन्दस्य च भ्रातृजः अस्ति । सः पद्म सेशद्री बालभवने, चेन्नै - लॉरेन्स् विद्यालये, लोवेदले - हैदराबाद् सार्वजनिकविद्दालये, बेगमपेटे - सन्त मेरी महाविद्यालये, हैदराबाद् शिक्षितः आसीत् । सः मुम्बई-नगरे किशोरनामितकपूरस्य-अभिनयविद्यालये अपि अध्ययनं कृतवान् ।

चित्रेतिहासः सम्पादयतु

यथा अभिनेता सम्पादयतु

चलचित्रस्य भूमिकायाः च सूची
वर्षः शीर्षिका भूमिका उल्लेखाः Ref.
2007 चिरुथा चरण
2009 मगधीरा काल भैरव / हर्ष[lower-alpha १]
2010 ऑरेन्ज् राम
2012 राचा बेट्टिङ्ग् राज
2013 नायक चरण "चेरी" / सिद्धार्थ नायक[lower-alpha १]
जन्जीर एसीपी विजय खन्ना हिन्दी-तेलुगु द्विभाषिकः
तूफान
2014 येवडु चरण / सत्या[lower-alpha १]
गोविन्दुडु अन्धारीवदेले अभिराम
2015 ब्रूस् ली - द् फाइटर् कार्थिक / ब्रूस् ली / आईबी अधिकारी विक्रम कुमार[lower-alpha २]
2016 ध्रुव एएसपी ध्रुव आईपीएस्
2017 खैदी नम्बर् १५० स्वयं अतिथिरूपः
2018 रङ्गस्थलम् (चलचित्रम्) चेल्लुबोय्ना चिट्टी बाबु
2019 विनय विध्या राम कोनिदेला राम
2022 रौद्रम् रणम् रुधिरम् अल्लूरी सिताराम राजू
फलकम्:Pending film सीद्धा उत्तरोत्पादः [३][४]
2023 फलकम्:Pending film TBA चलचित्रीकरणम् [५]

निर्मातृत्वेन सम्पादयतु

निर्मितचलचित्रसूची
वर्षः शीर्षिका उल्लेखाः
2017 खैदी नम्बर् १५०
2019 स्येरा नरसिंहा रेड्डी
2022 अचार्य
2023 गॉड्फादर्

सम्बद्धाः लेखाः सम्पादयतु

उल्लेखाः सम्पादयतु

  1. "Telugu actor Ram Charan to act for Powerstar Pawan Kalyan". DNA India. 8 October 2015. आह्रियत 20 August 2020. 
  2. उद्धरणे दोषः : अमान्या <ref> शृङ्खला; IBT इत्यस्य आधारः अज्ञातः
  3. K., Janani (17 January 2021). "Ram Charan is Siddha in dad Chiranjeevi's Acharya. See first look poster". India Today (in English). आह्रियत 17 January 2021. 
  4. Hooli, Shekhar H. (10 April 2020). "Chiranjeevi spills the beans on Acharya storyline and Ram Charan's role in it". International Business Times, India Edition (in English). आह्रियत 10 June 2020. 
  5. "Ram Charan and Shankar's multilingual film starts shoot". The News Minute. 8 September 2021. 


उद्धरणे दोषः : <ref> "lower-alpha" नामकस्य गणस्य अङ्कनं विद्यते, कीन्तु किमपि अनुरूपं <references group="lower-alpha"/> अङ्कनं न प्राप्तम्

"https://sa.wikipedia.org/w/index.php?title=राम_चरण&oldid=466714" इत्यस्माद् प्रतिप्राप्तम्